SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ हितीवः परिच्छेदः । १८७ वईते सह पान्यानां मूर्छया चूतमञ्जरी। ... पतन्ति च समं तेषामसुभिर्मलयानिलाः॥३५३ ॥ कोकिलालापसुभगाः सुगन्धिवनवायवः । यान्ति साई जनानन्दै हिं सुरभिवासराः ॥३५४॥ ममैव अङ्गः सह पाण्डुराः । विरहिण्या उक्तिरियम्। प्रव दौर्घत्व पाण्डुरत्व गुणपदार्थों एककालीनतया उक्तौ। न च पाविर्भवति नारीणां वयः पर्यस्तशैशवम् । सहैव विविधैः पुंसामङ्गजोन्मादविभ्रमैरिति पूर्वोक्त कार्यसहजचित्रहेतूदाहररोऽपि क्रिययोः सहभावोऽस्ति तदनयोरभेद एवेति वाचं सहभावसाधारण्येऽपि कार्यकारणभावस्यैव चित्रनियामकत्वात् अत्र तु दीर्घखासदौरानयोन कार्यकारणभाव इति . बोध्यम् ॥ ३५२ ॥ क्रियासहोक्ति दर्शयति वईते इति। पान्यानां विरहिणामित्यर्थः मूळ्या सह चूतमञ्जरी वईते मलयानिलाच तेषाम् असुभिः प्राणैः समं पतन्ति च। असुभिरित्यत्र अश्रुभिरिति च पाठः । अत्र वईनं पतनञ्च क्रिये सहभावेनोक्त वैचित्राविशेषमावहत इति अवापि यदिच चूतमञ्जरौविकासमलयपवनपतनाभ्यामेव पान्थानां मूर्छा प्राणनाशश्च ध्वन्यते तथाप्यसौ न विवक्षित इति चिवहेतुत्वशङ्काया अनवकाशः ॥ ३५३ ॥ __कोकिलेति। कोकिलानाम् आलापेन रवेण सुभगाः सुरम्याः, सुगन्धिनः वनवायवः येषु तादृशाः सुरभिवासरा: वसन्तदिवसाः जनानामानन्दः साई वृद्धि यान्ति । सहशब्दप्रयोग एवायमलकार इति भ्रमनिरासार्थमिदसुदाहरणम् ।
SR No.023479
Book TitleKavyadarsh
Original Sutra AuthorN/A
AuthorJivanand Vidyasagar Bhattacharya
PublisherKalikata Rajdhnyam
Publication Year1890
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy