SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ १८६ सहोक्तिः सहभाषन कथनं गुणकर्मणाम्। पर्वानां यो विनिमयः परिवृत्तिस्तु सा स्मृता॥३५१॥ सह दीर्घा मम खासैरिमाः सम्प्रति रावयः । पाण्डुराश्च ममेवाङ्गः सह ताश्चन्द्रभूषणाः ॥३५२ ॥ चन्द्रांशपरिभूयमाना तमस्ततिः राजविरोधिनां परिणामदुःखरूपमपक्कष्ट फलं निदर्शयतीति ॥ ३५० ॥ ___ सहोक्तिपरिहत्त्यलङ्कारी लक्षयति सहोक्तिरिति। गुणकर्मणाम् इति कर्मशब्देनात्र क्रियेते बोध्यं, सहभावेन कथनं सहोक्तिः, गुणकर्मणामित्युपलक्षणं द्रव्यानीनामपि सहभावस्य कौर्तनादिति बोध्यम्। उक्तञ्च दर्पणकारेण यथा सहार्थस्य बलादेकं यत्र स्याहाचकं हयोः । सा सहोक्तिरिति। सा च वैचित्रावहा चेत् तदैवालङ्कारत्व तस्याः नान्यथा। तथाहि, लमणेन समं रामः काननं गहनं ययावित्यत्र वैचित्रयाभावात् नायमलङ्कार इति बोध्यम् । तुल्ययोगितायां यौगपा नास्ति, अत्र तु तथेत्यनयोर्भेद इति। अर्थानां वस्तूनां विनिमयः प्रतिदानं सा परिवृत्तिः स्मृता। सा विधा क्वचित् समेन समस्य, क्वचिदधिकेन न्यूनस्य, क्वचित् न्यूनेन अधिकस्य इति । भवापि वैचित्रास्य आवश्यकत्व बोध्यम् । भोजदेवस्तु व्यत्ययमपि परिवत्तिमाह। यथा, व्यत्ययो वस्तु नोर्यस्तु यो वा विनिमयो मिथ इति। व्यत्ययस्तु, एकस्थानात् कस्यचिद् वस्तु नः अन्यत्र स्थापनम् । यथा, कुमुदवनमपथि श्रीमदभोजखण्डमित्यादि ॥ ३५१ ॥ ... गुणसहोक्ति दर्शयति सहेति। सम्पति विरहे इत्यर्थः इमा रावयः मम खासैः सह दीर्घाः, चन्द्रभूषणाः ताव रामयः
SR No.023479
Book TitleKavyadarsh
Original Sutra AuthorN/A
AuthorJivanand Vidyasagar Bhattacharya
PublisherKalikata Rajdhnyam
Publication Year1890
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy