________________
काव्याद”
न देवकन्यका नापि गन्धर्वकुलसम्भवा । तथाप्येषा तपोभङ्गं विधातुं वेधसोऽप्यलम्॥३२५ ॥ न बद्धा भुकुटि पि स्फुरितो दशनच्छदः । न च रता भवदृष्टिर्जितच्च द्विषतां बलम् ॥३२६ ॥ न रथा न च मातङ्गा न हया न च पत्तयः । स्त्रीणामपाङ्गदृष्ट्यैव जीयते जगतां वयम् ॥३२७॥
जातिवैकल्ये विशेषोक्तिं दर्शयति नेति। एषा देवकन्यका न, गन्धर्वकुल पम्भवापि न, तथापि वेधमः बह्मणोऽपि तपोभङ्गविधालन अलं शता। अत्र टेवत्वगन्धर्वत्वरूपजातिनैरपेक्ष्येण तपोभङ्गमामर्थ्य वर्णनात् नायिकाया' मनोमोहित्वातिशयरूपविशेषः प्रतिपादित इति जातिवैकल्ये विशेषोक्तिः । ३२५ ॥ . लिया और ये विशेषोक्तिं दर्शयति नेति । भ्रकुटिः न बहा, दशनादः अधरश्च न स्फुरितः, न कल्पितः दृष्टिश्च न रता पभवत् नापि द्विषतां शत्रूणां बलं जितञ्च। पत्र बन्धनं स्फुरणं रचनत्र क्रिया, तेषाञ्च वैकल्यप्रतिपादनं वर्णनीयस्थ वीरस्य उत्कर्ष द्योतनाय, अतस्तत् क्रियावैकल्ये विशेषोलिरिति ॥ ३२६ ॥
ट्रक वैकल्ये विशेषोक्तिं दर्शयति नेति। स्त्रीणाम् अपाङ्गदृध्या एव का जगतां त्रयं जीयते, रथा न, मातङ्गा न, हया न, पत्तयश्च न उपयोमिन इति शेषः । अत्र रथादीनां ट्रव्याणां वैकल्यप्रतिपादनरूपविशेषोक्तिः ॥ ३२७ ॥