SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ १७२ बाब्वादथे । मधुरा रागवहिन्यः कोमलाः कोकिलागिरः । पाकर्ण्यन्ते मदकलाः निष्यन्ते चासिवेक्षणाः ३१७ रागमादर्शयन्नेष वारुणीयोगवर्द्धितम् । तिरोभवति धर्माशुरङ्गेजस्तु विजृम्भते ॥ ३१८ ॥ निस्त्रिंशत्वमसावेव धनुष्येवास्य वक्रता। अविरुद्धक्रियमुदाहरति मधुरा इति। मधुराः मनोहारियः माधुर्य्याख्यखाभाविकाङ्गनालङ्कारवत्यश्च । माधुर्यलक्षणन्तु उक्तं यथा सर्वावस्थाविशेषेषु माधुयं रमणीयतेति । रागवहिन्यः उद्दीपकत्वात् प्रणयाविष्करणाञ्च अनुरामं वईयन्त्यः कोमला: सुखत्रवाः सहङ्ग्यश्च तथा मदकला: मदोमत्ताः सौभाग्यादिजनितगर्वान्विताच । मदलक्षणन्तुक्तं यथा मदो विकारः सौभाग्ययौवनायवलेपज इति। कोकिलानां गिरः वाचः असितेक्षणास पाकर्ण्यन्ते तथा निष्यन्ते पालियन्ते च। इत्यत्र पाकर्णनश्लेषणक्रिययोरेककालीनत्वसम्भवाम् अविरुद्ध क्रियोऽयमभनमेषः पूर्ववत् तुल्ययोगितामेव पुष्णातीति तदङ्गम् ॥ ३१७॥ विरुद्धक्रियमुदाहरति रागमिति। एष धमांशुः सूर्य: वारुण्याः परिमाथायाः मुरायाश्च योगेन समात्रयेण पानेन च वर्डितं रामं लौहित्यम् अनुरागच्च आदर्शयन् प्रकटयन् वईयंश्च तिरोभवति प्रस्तं गच्छति, अङ्गजस्तु कामस्तु विजुम्भते उद्योतते। अत्र तिरोभवनजृम्भणक्रिये परस्परं विरुद्ध इति विरुद्ध क्रियश्लेषस्तथैव तुल्ययोगितां परिपुष्णातीति तदनम् ॥३१८॥ नियमवन्समुदाहरति निस्त्रिंशत्वमिति । अस्य नरेन्द्रस्य
SR No.023479
Book TitleKavyadarsh
Original Sutra AuthorN/A
AuthorJivanand Vidyasagar Bhattacharya
PublisherKalikata Rajdhnyam
Publication Year1890
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy