________________
:: कावाद” दोषाकरेण सम्बधन् नचवपथवर्तिना। ... राजा प्रदोषोमामित्यमप्रियं किं न बाधते ॥३१२॥ उपमारूपकाक्षेपव्यतिरेकादिगोचराः । प्रागेव दर्शिताः श्लेषा दर्श्यन्ते केचनापरे॥३१३॥ शशी च मृदुभिः अल्पैः ..शीतलैश्च करैः राजस्वैः किरणैश्च लोकस्य हृदयं हरतिः पत्र संयोगिनियमाभावात् राजचन्द्रौ इम्वपि वायौ, उदयादिपदान्यपि एकप्रकृतिप्रत्ययसाधितत्वादभिवानीति अभङ्गश्लेषः ॥ ३११ ॥ . -भिवपदमुदाहरति -दोषाकरेणेति। प्रदोष: रजनौमुखं प्रकष्टदोषश्च कश्चित् पुरूषः दोषाकरेण दोषायाः करः तेन निशाकरेण दोषस्य पाकरेण च तथा नक्षत्रपथ आकाशपये वर्तत इति तथोओन क्षत्रपथ क्षत्रोचिताचार न वर्तमानेन च रामा चन्द्रेण नृपेण च सम्बन्धन संयोगं प्राप्नुवन् सन् अप्रियम् प्रियारहितं द्देश्यञ्च माम् इत्यम् एवंप्रकारेण किं कथं बाधते पौड़यति। अत्र दोषाकरणेत्यादिपदानि प्रकृतिप्रत्ययसमासैभिवानीनि मभङ्गश्लेषः... राख्नेत्यत्र तु अभङ्गः तदव सभङ्गाभङ्गभेष इति त्रैविध्यम् । उसञ्च, युनस्त्रिधा सभङ्गोऽथ भङ्गस्तदुभयावाकः इति । - केवलमभङ्गोदाहरग विश्वनाथेन दर्शितम्। यथा, पृथुकानवापान-भूषिननि . षपरिजनं देव !। विलसत्करगहनं मम्प्रवि-सम्मावयोः मदनमिति ॥ ३१२ ॥
श्रेषस्य प्राधान्यं दर्शविला अलङ्कारविशेषेषु प्रस्थानत्वं दर्शयिष्यवाह उपमेति । प्रागेक-उपमारूपकाक्षेपव्यतिरेकादिः गोचरो येषां ताहणाः मेषमः पर्शिता: अपरे केचन अपराकारानभूता - इत्या दर्शन्ते । तत्र साधारलधर्मप्रयोगे