________________
काव्यादर्श
"१८ इत्यपहतिभेदानां लक्ष्यो लक्ष्येषु विस्तरः ॥३०॥
- अपडतिचक्रम् । निष्टमिष्टमनेकार्थमेकरूपान्वितं वचः । तदभिन्नपदं भिन्नपदप्रायमिति विधा । ३१० ॥ ख्यया वर्णिता इत्यर्थः । इति उक्तरूपाया अपडत्या मैदानां विस्तरः लक्ष्येषु यथायथं लभ्येषु उदाहरणेषे लक्ष्यः अनुसन्धेय इत्यर्थः । ३०८॥
श्रेषं लक्षयति निष्टमिति। अनेकार्थम् अभिधया युगपदनेकार्थप्रतिपादकम् एकेन अभिवेन रूपेण आकारण अन्वितं युक्त वचः निष्टं श्लेषालङ्कारयुक्तम् इष्टं कविभिरभिलषितम् । तथाच, शब्दार्थयोरकतावभासहेतुः सम्बन्धविशेषः श्रेषः, स चात्र शब्दयोरेकप्रयत्नोचार्यत्वरूपः अर्थयोस्तु एकप्रयत्नोचार्यमाणशब्देन ऐककालिकत्वबोधरूपः। अन्ये तु शब्दयोर्जतुकाष्ठन्यायेन अर्थयोश्च एकवन्तगतफलहयन्यायेन मेष इत्याहुः। यत्र अभिनया वृत्त्या शब्दस्य अनेकार्थत्वं तत्रैव श्रेषः, यत्र तु अनेकार्थत्वेऽपि शक्तिसङ्कोचकानां संयोगादौनां सद्भावः । यदुक्त विश्वनाथेन, संयोगो विप्रयोगच साहचयं विरोधिता। अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य सविधिः । सामर्थ्यमौचिती देशः कालो व्यक्तिः स्वरादयः । शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः ॥ यथा, सशङ्खचक्रो हरिरित्वव शहचक्रसंयोगेन हरिशब्दो विष्णुमेवाभिधत्ते इत्यादि। तव न भेषः अभिधया युगपदर्थहयप्रतीतरभावात्, तादृशस्यले संयोगादिना एकार्थबोधनात् अभिधायां विरतायां पश्चात् व्यवनया अर्थान्तरप्रतीतौ ध्वनित्वमेव । यथा, भद्रात्मनो