SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ हितीयः परिच्छेदः । अमृतस्यन्दिकिरणश्चन्द्रमा नामतो मतः। .. अन्य एवायमर्थात्मा विषनिष्यन्दिदीधितिः॥३०॥ इति चन्द्रत्वमेवेन्दी निवार्थान्तरात्मता। .... उक्ता स्मरातनत्ये षा खरूपापह्न तिर्मता ॥३०८॥ उपमापह्न ति: पूर्वमुपमाखेव दर्शिता। मयत्वधर्मारोपणन चन्दनादीनां शैत्यदाहकत्खयोर्विषयभेदस्य कीर्तनात् विषयापङ्गुतिरियमित्यन्वयः ॥ ३०५ ॥ ३०६ ॥ स्वरूपापतिमाह अमृतेत्यादि। चन्द्रमा: अस्तस्यन्दिनः किरपा यस्य सः नामत: नाम्नैव मतः ख्यातः न तु अर्थत इत्यर्थः तस्य किरणानाम् अमृतस्यन्दित्वस्य प्रत्यक्षविरुद्धत्वादिति भावः। विरहिण उक्तिरियम्। विरहे चन्द्रकिरणस्य पतीवोद्दीपकबादसालमिति बोध्यम् । अयं चन्द्रमाः अन्यः पर्थात्मा वस्तुखरूप एव, अर्थोऽभिधेयरै वस्तुप्रयोजननिवृत्तिवित्यमरः । चन्दति आजादयतीति व्युत्पत्तिलभ्यार्थात् अन्यपदार्थ एवेत्यर्थः । यथा, मण्डपादिशब्दा व्युत्पत्तिलभ्येषु महपानकर्तृरूपेषु अर्थेषु अशक्का ग्रहादिरूपार्थवाचकास्तद्वदिति भावः, अतः विषनिष्यन्दिन्यो दीधितयो यस्य तथोक्तः। इत्यत्र स्मरान विरहिणा इत्यर्थः इन्दौ चन्द्रत्वम् आज्ञादकखखरूपत्वं निवर्त्य निषिध्य अपडत्य इत्यर्थः अर्थान्तरातमता वस्वन्तरखरूपत्वम् उन्ला आरोपिता, अतः एषा स्वरूपा. पडतिर्मता ॥ ३०७॥ ३०८॥ _ उपमापडतिरिति । उपमायाः सादृश्येन पद्धतिः पूर्वम् उपमा. उपमालङ्कारभेदेषु एव मध्ये दर्भिता प्रतिषेधोपमा
SR No.023479
Book TitleKavyadarsh
Original Sutra AuthorN/A
AuthorJivanand Vidyasagar Bhattacharya
PublisherKalikata Rajdhnyam
Publication Year1890
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy