SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ कामादर्थे अपह्नुतिरपह्न ुत्य किञ्चिदन्यार्थदर्शनम् । न पञ्चेषुः स्मरस्तस्य सहस्रं पविणामिति ॥ ३०४॥ चन्दनं चन्द्रिका मन्दो गन्धवाहश्च दक्षिणः । सेयमग्निमयी सृष्टिर्मयि शौता परान् प्रति ॥ ३०५ ॥ शैशियमभ्युपेत्यैव परेष्वात्मनि कामिना । पौष्णप्रकाशनात्तस्य सेयं विषयनितिः ॥ ३०६ ॥ 244 अाशयस्य माहात्माम्, अत्र रत्नभित्तिष्वित्युदाहरणे अभ्युदयस्य गौरवं सुव्यञ्जितं सुप्रतीतमिति श्रदः उदात्तदयं प्रोक्तम् उभयत्रापि वैचित्रास्य सद्भावादिति भावः ॥ ३०३ ॥ अपकृतिं निरूपयति अपतिरिति । किचित् किमपि प्रकृतम् अपह्नुत्य अपलम्य अन्यस्य अर्थस्य दर्शनं व्यवस्थापनम् पति: । अत्र धर्मापह्नवेन धर्मान्तरारोपणं तवापवरूपके धर्मिनिषेधेन धर्म्यन्तरारोप इत्यनयोर्भेदः । उदाहरति नेति । स्मरः कामः पञ्चेषुर्न तन्मात्रेषुभिः समग्रजंगता - मेतादृशपौड़नासम्भवादिति भावः, अतस्तस्य पत्रिणां सहस्रम् प्रस्तौति शेषः । अत्र स्मरस्य पचेषुत्वधर्मं प्रतिषिष्य सहस्रेषुत्वरूपधर्मान्तरारोपरूपापह्नुतिरिति बोध्यम् ॥ ३०४ ॥ विषयापतिमुदाहरति चन्दनमित्यादि । चन्दनं चन्द्रिका तथा मन्दः दक्षिण: गन्धवाहः सा इयं मयि विरहिणौत्यर्थः अग्निमयो सृष्टि: अग्निवत् मया प्रतीयते इत्यर्थः परान् अन्यान् अविरहिण इत्यर्थः प्रति शौता शीतला सृष्टिः तेषा - करत्वादिति भावः । अत्र कामिना परेषु भैशिय (भ्युपेत्य भारोप्य चात्मनि श्रौष्णाप्रकाशनात् चग्नि
SR No.023479
Book TitleKavyadarsh
Original Sutra AuthorN/A
AuthorJivanand Vidyasagar Bhattacharya
PublisherKalikata Rajdhnyam
Publication Year1890
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy