SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ काव्यादणे दूदमनाममानाया लग्नं स्तनतटे तव । छाद्यतामुत्तरोयेण नवं नखपदं सखि ! ॥ २८८ ॥ अंशुकानि प्रबालानि पुष्पं हारादिभूषणम् । शाखाश्च मन्दिराख्येषां चित्रं नन्दनशाखिनाम्२६८ हवेति। तस्य च शोणितपायिनः अन्नभूषणाः राक्षसाः पालम्बनविभावाः, पन्ये च अनुभावव्यभिचारिण आक्षिप्ताः तैय परिपुष्टः वोभारसत्वं भजते। अत्र राजविषयकरतिभावस्य प्राधान्यात् वौभापरिपुष्टतया तस्यैव चमत्कारित्वात् प्रेयोऽलकारत्वमेव युवमिति बोध्यम्। रसव यसोः सङ्कर इति केचित् ॥ २२८ ॥ हास्यमुदाहरबाह इदमिति। हे सखि ! अम्बान: अख ण्डितः मानो यस्याः तादृश्याः अस्माकं पुनः पुनराग्रहेणापि प्रविगतमामाया इत्यर्थः तव स्तनतटे इदं नवं न तु प्राचीनं नखपदं नखाघातचिहं लग्नम् उत्तरोयेण छाद्यताम्। सखीसविधौ मानवतीं रहसि कान्तेन सह कतविहारां काञ्चित् प्रति तमख्या उपहासोक्तिरियम्। पत्र हासः स्थायिभावः । तमक्षपन्ततम् । यथा, वागादिवैकतैथेतीविकाशो हास उच्चत इति। तादृशी मानवती नायिका आलम्बनविभावः, नखचतमुहीपनविभावः, तादृशवचनानि अनुभावाः , व्यभिचारिणच यथायथं प्रतीयमाना: एतैश्च परिपुष्टः अयं हासः हास्यरसखेन परिणमति ॥ २८॥ - पडतरसमुदाहरति अंशकानौति। एषां नन्दनशाखिनां प्रबालानि अंशकानि वसनानि, पुष्प हारादिभूषणं, शाखाच मन्दिराणि महावि, चित्र किमाचर्यमित्यर्थः । अत्र स्थायि
SR No.023479
Book TitleKavyadarsh
Original Sutra AuthorN/A
AuthorJivanand Vidyasagar Bhattacharya
PublisherKalikata Rajdhnyam
Publication Year1890
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy