SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ द्वितीयः परिच्छेदः । यस्याः कुसुमशय्याधि-कोमलाया रुजाकरी। साधिशेते कथं तन्वी हुताशनवती चितामार८६॥ इति कारुण्यमुद्रितामलङ्कारतया स्मृतम् । तथा परेऽपि वीभत्सहास्यागुतभयानकाः ॥२८॥ पायं पायं तवारीणां शोणितं पाशिसम्पुटैः । कोणपाः सह नृत्यन्ति कबन्धेरवभूषणाः ॥२८८॥ करुणरसमुदाहरति यस्या इत्यादि। यस्याः कोमलाया: कसमशय्यापि रुजाकरी पीड़ाकरी, सा तली कथं हुताशनपती ज्वलन्तीमित्यर्थः चिताम् अधिशेते। इत्यत्र उदित विभावादिभिः परिपुष्टं कारुष करुणरसस्थायिभावः शोकः चित्तवैक्लव्यविशेष इत्यर्थः इष्टनाशादिभिश्वेतोवैलव्यं शोकशब्दभागिति लक्षणात् । अलङ्कारतया रसक्दलारत्वेन स्मृतम्। अत्र गतप्राणा तन्वी पालवनविभावः, कुसुमशखादिस्मरणम् उद्दीपनविभावः तादृशकरुणवचनम् अनुभावः कथमित्यनेन प्रतीयमानाश्चिन्तादयो व्यभिचारिण इति नेयं, तथा पर अन्ये वौभमहास्था तभयानका अपि रसा वैदितया इति शेषः ॥ २८६ ॥ २८७ ॥ . ..... -- तत्र वीभत्स मुवाहरबाह पायमिति। कौएपा: राक्षसाः कबन्धैः अशिग्स्कक्रियायुक्तकलेवरैः सह, कबन्धोऽस्त्री क्रियायुतामपमूईकलेवरमित्यमरः । अन्वं पुरीतत् भूषवं येतां तादृशाः सन्तः पाणिसम्पुटैः तकः परीणां शोणितं पायं पायं पुनः पुनः पौत्वा नृत्यन्ति। अत्र जुगुप्सारूपस्थायिभावः । जुगुप्सालक्षणन्तक्तं यथा, दोषेक्षणादिभिर्गर्दा जुगुप्सा विषयो
SR No.023479
Book TitleKavyadarsh
Original Sutra AuthorN/A
AuthorJivanand Vidyasagar Bhattacharya
PublisherKalikata Rajdhnyam
Publication Year1890
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy