________________
'काव्यादणे.....
पजिला सार्णवामुरूमनिष्ठा विविधैर्मखैः ।। -- मदत्त्वा चार्थमर्थियो भवेयं पार्थिवः कथम्॥२८४॥ इत्यु त्साहः प्रकृष्टात्मा तिष्ठम् वीररसात्मना । रसवत्वं गिरामासां समर्थयितुमीश्वरः ॥ २८५ ॥
An ..
इत्यर्थः । तथाच शत्रुरत्र आलम्बनविभाव: शाषणाकेशाकर्षणादिकमुद्दीपनविभावः, पाप इत्यधिक्षेपवाक्यमनुभावः, गर्वा दयव प्रतीयमाना व्यभिचारिण: एतैः पुष्टि नौतः क्रोधस्थायिभावः रौढरसत्वमापत्र इति एतत् वचः रसवत् रसवदलाकारणालङ्कृतमिति ॥ २८३॥
-बोररसमुदाहरति अजित्वेति । सार्णवा ससागराम् उर्वीम् अजित्वा जयेन अलब्ध्वा, विविधैः मखैः अश्वमेधादिमिः अनिष्टा देवाए अपरितोथ, तथा अर्थिभ्य अर्थम् अदत्त्वा कथं पार्थिव भवेयम् अनेवंविधस्य पार्थिवत्व विडम्बनैवेति भावः । एतेनास्य युद्धवीरत्वं धर्मवीरत्व दानवीरत्वञ्च सूचितम् ॥२८४॥ ...इतीति । उक्तरूपः प्रकृष्टः आत्मा यस्य सः विभावादिभिः परिपुष्ट इत्यर्थः उत्साहः कार्यारम्भेषु संरक्षः स्थेयानुसार इत्यत इत्युकालक्षणः संरम्भ इत्यर्थः वीररसामना तिष्ठन् वौररमाण परिणमन् मासां गिरां वाचां रसवत्त्व रसवदलकारमुकत्वं समर्थयितुं दृढ़ीकर्तुम् ईश्वरः समर्थः । अब बुझे जेतव्याः शत्रवः, धर्मे धर्मः दाने याचकाः पालम्बनविभावाः सहायाबेषणादयः . प्रतीयमाना: अनुभावाः, हर्षवृत्यादयो व्यभिचारिणः. एतैरभिव्यक्तः उत्साहरूपस्थायिभावः वीररसतां नभवति । २८५.. ... ... .: