________________
१५२
काव्यादर्श वीर्योत्कर्षस्तुतिनिन्दैवास्मिन् भावनिवृत्तये । कन्यायाः कल्पते भोगानिर्विविक्षोर्निरन्तरम्॥२७० चपलो निर्दयश्चासी जनः किन्तेन मे सखि ।। आग:प्रमार्जनायैत्र चाटवो येन शिक्षिताः ॥२७१॥ दोषाभासो गुणः कोऽपि दर्शितश्चाटुकारिता। मानं सखीजनोद्दिष्टं कत्तुं रागादशक्तया ॥२७२॥
इति लेशचक्रम् । पत्रालङ्कारं सङ्गमयति वीर्येति। अस्मिन् उदाहरणे निरन्तरं भोगान् रतोत्सवान् निर्विविक्षोः भोक्नु मिच्छोः, निर्वेशो भृतिभोगयोरिति कोषः । कन्यायाः भावस्य वरणाभिप्रायस्य निवृत्तये वीर्योत्कर्षस्य वौर्याधिक्यस्य स्तुतिः निन्दैव कल्पते, निन्दारूपेणैव पर्यावस्यतीत्यर्थः ॥ २७० ॥
निन्दाव्याजेन स्तुतिमाह चपल इति। हे सखि ! असौ जन: चपल: अस्थिरः, निर्दयः परपौड़ानभिज्ञतया दयारहितच, येन आग:प्रमार्जनाय अपराधक्षालनाय चाटवः प्रियवादाः शिक्षिताः, अतस्तेन युष्माभिरुपदिष्टेन मानेन किम् । प्रेयसि मानो गौरवजनकत्वेन विधेय इत्युपदिशन्तीं सखी प्रति कस्याश्चिन्नायिकाया उक्तिरियम् ॥ २७१ ॥ ___ दोषाभास इति। रागात् प्रियानुरागाधिक्यात् सखीजनेन उद्दिष्टम् उपदिष्टं मानं कर्तुम् अशक्तया नायिकया चाटुकारितारूपः कोऽपि स्त्रीजनहृद्यः गुणः दोष इव आभासते इति तथोक्तः दर्शितः दोषरूपेण कथित इत्यर्थः । अत्र निन्दाव्याजेन स्तुतिर्गम्यते इति व्याजस्तुतिः ॥ २७२ ॥...