SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ द्वितीयः परिच्छ ेदः । मदर्पितस्तस्या गीतगोष्ठप्रामंबईत । उद्दामरागतरला छाया कापि मुखाम्बुजे ॥ २६३ ॥ इत्यनुङ्गिन्नरूपत्वात् रत्युत्सवमनोरथः । अनुल्लङ्घय व सूक्ष्मत्वमभूदव व्यवस्थितः ॥ २६४ ॥ इति सूक्ष्मम् १४८ कामार्त्तं प्रियम् श्राश्वासयितुम् इच्छन्त्या अनया कामिन्या पद्मसम्मौलनात् निशि रात्रौ सङ्गमो भावौति शेषः सूचितः । पद्मनिमोलनमिह इङ्गितं निशि प्रियसङ्गमरूपसूक्ष्मोऽर्थ इति बोध्यम्, अस्य च सहृदयचमत्कारितया अलङ्कारत्वमवगन्तव्यम् ॥ २६९ ॥ २६२ ॥ आकारलक्ष्यं सूक्ष्मं दर्शयति मदर्पितदृश इति 1 गीतमोष्ठयां सङ्गीतसंसदि मयि अर्पिते दृशौ यया तादृश्याः तस्याः मुखाम्बुजे उद्दामः अतिप्रवृद्धः यः रागः रमणाभिलाषः तेन तरला विकस्वरा कापि अनिर्वचनीया छाया कान्तिः अवर्द्धत, अत्र मुखच्छायावैलक्षण्येन नायिकाया रत्युत्सवाभिलाषस्त्र लचितत्वात् सूक्ष्मत्वम् ॥ २६३ ॥ नन्वत्र तादृशमनोरथस्य सुव्यक्ततैव कथं तर्हि सूक्ष्मत्वमित्याशङ्क्याह इतीति । अत्र रत्युत्सवमनोरथः अनुद्भिन्नरूपत्वात् आकारलक्षितत्वेन स्फुटतया प्रतीयमानत्वाभावात् सूक्ष्मत्वम् अनुल्लङ्घैत्रव अपरित्यज्यैव व्यवस्थितः वर्णितः अभूदित्यन्वयः । तथाच तादृशौ मुखच्छाया अवश्यमेव रत्युत्सवमनोरथं व्यञ्जयतीति न तावत्रियमः अन्यविधमनोरथेऽपि तत्सम्भवात् अतोऽत्र विशेषपर्य्यालोचनया तादृशसुनिपुणो लक्ष
SR No.023479
Book TitleKavyadarsh
Original Sutra AuthorN/A
AuthorJivanand Vidyasagar Bhattacharya
PublisherKalikata Rajdhnyam
Publication Year1890
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy