________________
हितीयः परिच्छदः। यदि लेपनमेवेष्टं लिम्मतिर्नाम कोऽपरः ।.. स एव धर्मो धर्मों चेत्यु नात्तोऽपि न भाषते २२८ कर्ता बापमानं स्यात् न्यग्भूतोऽसौ क्रियापदे । खक्रियासाधनव्यग्रो नालमन्यदपेक्षितुम् ॥२३०॥ च्या अनुरोधेन उपमानोपमेयत्वं भवतीति भेषः। अब पिम्पतेः लिम्पतौति क्रियावाचकस्य पदस्य, नामवानुकरणात् पोति बोध्यम्। तमसच असौ धर्मः साधारण इत्यर्थः । क: समोसते लक्ष्यते न कोऽपौत्यर्थः तस्मात् साधाभावाच मोपमाशरेति भावः ॥ २२८ ॥
पुनवापत्तिमुद्भावयन् खण्डयति यदौति। यदि लेपनश्रीव र साधारणधर्मतया अभिलषितं तदा लिस्पतिः नाम पारः साधारणधर्मवान् उपमानरूपो धर्मीत्यर्थः कः न बोऽपौत्यर्थः। वैयाकरापारस्यैव विशेष्यतया तिजन्तपदप्रतिपाद्यत्वेनोक्तत्वात्। तदुक्तं, फलव्यापारयोर्धातुरावे तु तिङः स्मृताः। फले प्रधानं व्यापारस्तिर्थस्तु विशेषणमिति । तथाच, लेपनस्यैव धर्मिलं न तु धर्मत्वमिति व्यतीपतम्। लिम्पतिरित्यत्र अनुकरण प्रथमेति बोध्यम्। ननु एकरीव लेपनस्य धर्मित्वं धर्मवञ्चास्तु इत्याशयाहस एवेति। स एव लिम्पतिरेव धर्मो धर्मी चेति उन्मत्तोऽपि वातुलोऽपि न भाषते, उन्मत्तेनापि एकस्य धर्मित्वं धर्मत्वं नोचते का कथा सुधिषामिति भावः ॥ २२८ ॥
पुनरप्यापत्तिं खण्डयति कर्तेति। यदि कर्ता तिला प्रतिपाद्य: लेपनरूपव्यापाराश्रयः उपमानं स्वात् तमस -प्रमानलेन मन्येत, तदपि न इति शेषः, यतः असौ कर्ता