________________
काव्यमाला।
'द्यामालिलिङ्ग मुखमाशु दिशां चुचुम्ब
रुद्धाम्बरां शशिकलामलिखत्करागः । अन्तर्निमग्नचरपुष्पशरोऽतितापा
त्कि किं चकार तरुणो न यदीक्षणाग्निः ॥' लौकिकं च वस्तु रसादिभेदान्नानाभेदं स्वयमेवोत्प्रेक्ष्यम् । 'यैरेकरूपमखिलास्वपि वृत्तिषु त्वां
पश्यद्भिरव्ययमसंख्यतया प्रवृत्तम् । लोपः कृतः किल परत्वजुषो विभक्ते
स्तैर्लक्षणं तव कृतं ध्रुवमेव मन्ये ॥' अत्रागमशास्त्रप्रेसिद्धे वस्तुनि व्याकरणप्रसिद्धवस्तुसमारोपः । 'सीमानं न जगाम यन्नयनयोर्नान्येन यत्संगतं
न स्पृष्टं वचसा कदाचिदपि यदृष्टोपमा न यत् । अर्थादापतितं न, यन्न च न यत्तत्किचिदेणीदृशां
लावण्यं जयति प्रमाणरहितं चेतश्चमत्कारकृत् ॥' अत्र लावण्ये लौकिके मीमांसाशास्त्रप्रसिद्धवस्तुसमारोपः । एवं तर्कायुर्वेदज्योतिःशास्त्रप्रसिद्धवस्तुसमारोपो बोद्धव्यः ।
'स्वपक्षलीलाललितैरुपोढहेतौ मरे दर्शयतो विशेषम् ।
मानं निराकर्तुमशेषयूनां पिकस्य पाण्डित्यमखण्डमासीत् ॥' अत्र तर्कशास्त्रप्रसिद्धवस्तुसमारोपः । पाण्डित्यशब्दः प्रकृते लक्षणया व्याख्येयः। ____ मन्दमग्निमधुरर्यमोपला दर्शितश्चयथु चाभवत्तमः ।
दृष्टयस्तिमिरजं सिषेविरे दोषमोषधिपतेरसंनिधौ ॥" अत्रायुर्वेदप्रसिद्धवस्तुसमारोपः । 'गण्डान्ते मददन्तिनां प्रहरतः क्ष्मामण्डले वैधृते
रक्षामाचरतः सदा बिदधतो लाटेषु यात्रोत्सवम् । १. 'तत्क्षणम्' ख. २. 'वृत्ते' ख. ३. 'लडितैः' क. ४. 'व्याख्येयः । तथा' ख. ५. . 'राज्ञा' ब.