SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ २१ अलंकारसर्वस्वम् । वृत्तिः । सा च परुषकोमलमध्यमवर्णारब्धत्वात्रिधा। तदुपलक्षितोऽयमनुप्रासः । यथा'आटोपेन पटीयसा यदपि सा वाणी कवेरामुखे खेलन्ती प्रथते तथापि कुरुते नो मन्मनोरञ्जनम् । न स्याद्यावदमन्दसुन्दरगुणालंकारझंकारितः सप्रस्यन्दिलसद्रसायनरसासारानुसारी रसः ॥' यथा वा'सह्याः पन्नगफूत्कृतानलशिखा नाराचपाल्योऽपि वा राकेन्दोः किरणा विषद्रवमुचो वर्षासु वा वायवः । न त्वेताः सरलाः सितासितरुचः साचीकृताः सालसाः साकूताः समदाः कुरङ्गकदृशां मानानुविद्धा दृशः ॥' स्वरव्यञ्जनसमुदायपौनरुक्त्यं यमकम् ॥ अत्र क्वचिद्भिन्नार्थत्वं क्वचिदभिन्नार्थत्वं क्वचिदेकस्यानर्थकत्वमपरस्य सार्थकत्वमिति संक्षेपतः प्रकारत्रयम् । यथात्तममतिः सती सुतमसूत सा ॥' 'कमलदृशः कमलामलकोमलकमनीयकान्तिवपुरमलम् । कमलं कुरुते तावत्कमलापतितोऽपि यो विमलः ॥' आदिशब्दाच्चतुरक्षरादेर्ग्रहणम् । यथा-'स ददातु वासवादिदेवतासंस्तवस्तुतः । सदा सद्वसतिं देवः सविता विततां सताम् ॥' वर्णरचनेह वृत्तिरिति । उपचारादिति भावः । त्रिधेति । यदुक्तम्-'शषाभ्यां रेफसंयोगेष्टवर्गेण च योजिता । परुषा नाम वृत्तिः स्याद्बह्याद्यैश्च संयुता ॥ सरूपसंयोगयुतां मर्धवर्गान्त्ययोगिभिः । स्पर्शर्युतां च मन्यन्ते उपनागरिकां बुधाः ॥' शेषवर्णैर्यथायोगं रचितां कोमलाख्यया। ग्राम्यां वृत्तिं प्रशंसन्ति काव्येष्वाहतबुद्धयः॥ यथा-'निरर्गलविनिर्गलद्गुलगुलाकरालैर्गलैरमी तडिति ताडितोड्डमरडिण्डिमोड्डामराः । मदाचमनचञ्चुरप्रचुरचञ्चरीकोचयाः पणः परिणतिक्षणक्षततटान्तरा दन्तिनः ॥' अत्र लकाराद्यावृत्त्या मध्यमत्वमिति वृत्तित्रैविध्यम् । एवं व्यञ्जनमात्राश्रयमलंकारद्वयं लक्षयित्वा स्वरव्यञ्जनाश्रयं यमकं लक्षयति-स्वरेत्यादि । एकस्येत्याद्युपलक्षणपरम् । अतो बहूनां यमकानां क्वचित्सार्थकत्वं निरर्थकत्वं च स्थितं संगृहीतमेव । 'क्वचित्सार्थकत्वं क्वचिनिरर्थकत्वं' इति तु पाठे प्रथममेव भेदद्वयमुक्तं स्यान तृतीयः प्रकारः । अतश्च भेदनिर्देशग्रन्थो यथास्थित एव ज्यायान् । संक्षेपत इति । एतच्च काव्यात्मभूतरसचर्वणाप्रत्यूहकारित्वात्प्रपञ्चयितुं न यो १. 'वल्गन्ती ख. २. 'ह्येताः' ख. १. 'पूर्व' ख.
SR No.023476
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Kasinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1893
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy