SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। एवं विरोधमूलानलंकारान्निर्णीय शृङ्खलाबन्धोपचिता अलंकारा लक्ष्यन्ते । तत्र पूर्वस्य पूर्वस्योत्तरोत्तरहेतुत्वे कारणमाला। यदा पूर्व पूर्व क्रमेणोत्तरमुत्तरं प्रति हेतुत्वं भजते तदा कारणमालाख्योऽयमलंकारः । यथा 'जितेन्द्रियत्वं विनयस्य कारणं गुणप्रकर्षो विनयादवाप्यते । गुणप्रकर्षण जनोऽनुरज्यते जनानुरागप्रभवा हि संपदः ॥' कार्यकारणक्रम एवात्र चारुत्वहेतुः । तोदाहरणत्वमस्य निरस्तम् । तत्र हि द्वयोरपि कार्ययोनिष्पत्तिर्विवक्षिता । बाल्यस्य तु कार्यद्वयंजननेऽपि सामर्थ्य किं तु प्रेस्थापनजनने सौकर्यम् । अत एवात्र संभाव्यमानस्य कार्यस्य व्याहतत्वम् । यथा वा-'यत्सशब्दमिति कामविमर्दे नूपुरं परिहरन्ति तरुण्यः । तद्वभार कतरापि विदग्धा गोपनाय निजकण्ठरुतानाम् ॥' अत्र संभाव्यमानं कार्य परिहारः । तस्य व्याहतिधारणम् । उपायस्य सुकरदुष्करत्वेन विशिष्टत्वादत्र न प्रथमव्याघातोदाहरणत्वम् । यथा च नायमर्थो वक्रोक्तभेदस्तथा वक्रोक्तावेव वक्ष्यामः । एपदुपसंहर. नन्यदवतारयति--एवमित्यादिना। अलंकार इति न पुनः शृङ्खलैवैकोऽलंकारः । एवं हि साधर्म्यमप्येक एवालंकारः स्यात् । न ह्यपमादिषु साधर्म्यपरिहारेण प्रत्येकं कश्चिद्विच्छित्तिविशेषसंभवः येनालंकारभेदः स्यात् । एवं विरोधोऽप्येक एव वाच्यः । न हि विभावादीनां विरुद्धत्वादन्यः कश्चिद्विशेषः किमपरम् । एवं सप्ताष्टानामेवालंकाराणां लक्षणप्रणयनप्रसङ्गः । अथोपमादीनामपि साधादावान्तरोऽस्ति विशेष इति चेत् । तर्हि कारणमालादीनामपि शृङ्खलाबन्धोपचित्रितत्वेऽपि वक्ष्यमाणनीत्या कार्यकारणविशेषणविशेध्यभावाद्यात्मास्त्येवावान्तरोऽपि विच्छित्तिविशेषः येनोपमादिवत्पृथगेवैषामलंकारत्वं युक्तम् । एवं हि शृङ्खलायामवान्तरविच्छित्तिविशेषसंभवेऽप्यन्यालंकारोपसंख्यानं प्रसज्यत इति चेत्, न । यद्यस्ति विच्छित्यन्तरं तदस्त्वलंकारान्तरोपसंख्यानं को दोषः । प्रत्युताभासमानस्य विशेषस्यापनवो न वाच्यः । तद्यथास्थित एवालंकारभेद आश्रयणीयः । तस्मादुत्तरोत्तरस्य पूर्वपूर्वानुबन्धित्वे विपर्यये वा शृङ्खलेति न वाच्यम् । तत्र तावत्कारणमालामाह-पूर्वेत्यादि । कारणमालाख्योऽयमिति मालान्यायेन बहुनां कारणमालानां योगपद्येनावस्थानात् । अत एवाह-कार्यकारणक्रम एवेति । न पुन: केवलमेव शृङ्खलात्वमित्यर्थः । अत एव कारणमालेत्यस्या अन्वर्थमभिधानम् । एवमन्येभ्यः शृङ्खलाबन्धोपचित्रितेभ्योऽलंकारेभ्योऽस्या विषयविभागः । न हि तेषु कार्यकारणक्रम एव चारुत्व १. 'अत्र' क. २. 'प्रस्थान' ख. ३. 'साधर्म्यऽप्येक' ख. ४. 'अप्यन्तरोऽस्ति' ख. ५. 'पूर्वानुबन्धित्वम्' ख. ६. 'विपर्ययो वा' ख.
SR No.023476
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Kasinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1893
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy