________________
१.१८
काव्यमाला । आक्षेपः । 'केवलं बाल इति सुतरामपरित्याज्योऽस्मि । रक्षणीय इति भवद्भुनपञ्जरमेव रक्षास्थानम्' इत्यादावाक्षेपबुद्धिर्न कार्या । बालत्वादेरुक्तस्य निषेधत्वेनाविवक्षितत्वात् । प्रत्युतात्र बाल्यादिपरित्यागनिषेधकत्वेन प्रतीयते । तेन नायमाक्षेपः । कस्तयं विच्छित्तिप्रकारोऽलंकार इति चेत्, व्याघाताख्यस्यालंकारस्यायं द्वितीयो भेदो वक्ष्यते ।
'तदिष्टस्य निषेध्यत्वमाक्षेपोक्तर्निबन्धनम् ।
सौकर्येणान्यकृतये न निषेधकता पुनः ॥' इति पिण्डार्थः । इह तु
'साहित्यपाथोनिधिमन्थनोत्थं काव्यामृतं रक्षत हे कवीन्द्राः । 'यत्तस्य दैत्या इव लुण्ठनाय काव्यार्थचौराः प्रगुणीभवन्ति ॥
गृह्णन्तु सर्वे यदि वा यथेच्छं नास्ति क्षतिः कापि कवीश्वराणाम् । .. रत्नेषु लुप्तेषु बहुष्वमत्यैरद्यापि रत्नाकर एव सिन्धुः ॥' इति । तथा'देया शिलापट्टकवाटमुद्रा श्रीखण्डशैलस्य दरीगृहेषु । वियोगिनीकण्टक एष वायुः कारागृहस्यास्तु चिरादभिज्ञः ॥ बाणेन हत्त्वा मृगमस्य यात्रा निवार्यतां दक्षिणमारुतस्य ।
इत्यर्थनीयः शबराधिराजः श्रीखण्डपृथ्वीधरकंदरस्थः ॥ प्रकारप्रकारिभावः कल्पितो न तु वास्तवः । विधिनिषेधयोनिषेधविध्यागूरकत्वादनयोः सामान्यलक्षणायोगात् । ततश्चेति निषेधस्य विधिपर्यवसानात् । अस्य चालंकारान्तराश्रया. द्वैलक्षण्यं दर्शयति-केवलमित्यादिना । अत्र राज्यवर्धनोक्तौ बालत्वादेरुक्तत्वम् । श्रीहर्षदेवोक्तौ तु निषेधाविवक्षा । प्रत्युतेति । न केवलं बाल्याद्यत्र निषेध्यत्वेन विवक्षि. तम् । यावदेतदेवान्यनिषेधकत्वेनापीत्यर्थः । तेनेति । बालत्वादेनिषेध्यत्वैनाविवक्षितत्वात् । वक्ष्यत इति । सौकर्येण कार्यविरुद्धा क्रिया चेत्यादिना । एतदेव सारार्थतया पिण्डीकृत्यापि प्रतिपादयति-तदिष्टस्येत्यादिना । अन्यकृतय इति निषेधार्थम् । अस्य च यथा विधिमुखेन प्रतीतिस्तथा निषेधमुखेनेति सौकर्यम् । एवं च निषेधकतैवाक्षेपोक्तेन निबन्धनमिति विहितनिषेधादावतद्भमो न विधेय इत्याह -इह त्वि
१. 'निषेधैकत्वेन' ख. १. 'विशेषार्थम्' ख.