SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ अलंकारसर्वस्वम् । इति प्रतिपाद्यस्याशक्यवचनीयत्वादिविशेषः । एवं च क्षिपे इंष्टार्थस्तस्य निषेधः निषेधस्यानुपपद्यमानत्वादसत्यत्वं विशेषप्रतिपादनं चेति चतुष्टयमुपयुज्यते । तेन न निषेधविधिः न विहितनिषेधः । किं तु निषेधेन विधेराक्षेपः । निषेधस्यासत्यत्वाद्विधिपर्यवसानात् । विधिना तु निषेधोऽस्य भेदत्वेन वक्ष्यते । तथा च हर्षचरिते-'अनुरूपो देव्या इत्यात्मसंभावना-' इत्यादौ, तथा 'यामीति न स्नेहसदृशं-' इत्यादावुक्तविषय सामान्यरूपस्यैव निषेधः । एवमप्यस्य विभज्य स्वरूपं प्रतिपादयति एवं चेत्यादिना । उपयुज्यत इति । एतच्चतुष्टयमन्तरेणाक्षेप एव न भवतीत्यर्थः । तदेवाहतेनेत्यादिना । निषेधविधिर्नाक्षेप इति संबन्धः । एतदुत्तरत्रापि योज्यम् । यदाहुः'विहितस्य निषेधेन न निषेधविधौ भवेत् । निषेधेन विधिर्यत्र तत्राक्षेपः प्रकीर्तितः ॥' इति । तत्र निषेधविधिर्यथा-'एष क्षीरोदजन्मा कुमुदकुलपतिः सेयमाकाशगङ्गा ब्राह्म शीर्ष तदेतत्तदिदमनिमिषं नेत्रमग्नेरगारम् । सैषा हालाहलश्रीवलयिततनवो नागराजास्त एते कङ्कालं कालियारेरिदमपि तदलं भाषितैरों नमस्ते ॥' अत्रालमिति निषेधस्यैव विधिः । अतश्च न तस्यासत्यत्वम् । तदभावाच्च न विधिपर्यवसानमित्याक्षेपोपयोगिन्याः सामग्र्या अभाव इति नायमत्रालंकारः । स हि चतुष्टयसंनिधावेव भवति । विहितनिषेधस्तु यथा-'ब्रह्मभ्यः शिवमस्तु वस्तु विततं किं चिद्वयं ब्रूमहे हे सन्तः शृणुतावधत्त च धृतो युष्मासु सेवाञ्जलिः । यद्वा किं विनयोक्तिभिर्मम गिरां यद्यस्ति सूक्तामृतं माद्यन्ति स्वयमेव तत्सुमनसो याच्या परं दैन्यभूः ॥' अत्र विहितानां विनयोक्तीनां निषेध इति विहितनिषेधः । पूर्ववच्चात्र नाक्षेपालंकारः । निषेधेन विधिस्तु प्रन्थकृतैवोदाहृतः । अत्र च निषेधः स्वयमनुपपद्यमानत्वादविश्राम्यन्स्वात्मानं विध्यर्थे समर्पयतीति 'परार्थे स्वसमर्पणम्' इत्येवंरूपलक्षणामूलत्वमस्य सिद्धम् । यदुक्तमन्यत्र-'यत्र स्वयमविश्ान्तेः परार्थ स्वसमर्पणम् । कुरुतेऽसौ स आक्षेपो निषेधस्यैव भासनात् ॥' इति । निषेधविधौ विहितनिषेधे च पुनरभिधेयनिषेधः । न पुनः स्वसिद्धये पराक्षेप इत्येवं लक्षणामूलत्वमत्र वाच्यम् । मुख्यार्थस्यैव विश्रान्तेर्मुख्यार्थवाधाद्यभावात् । अतश्चान्यैः स्वसिद्धये पराक्षेपः प्रतिषेधस्य यत्र हि । आक्षेपस्तत्र नैवेष्टः प्रतिषेधस्य भासनात् ॥' इत्याद्ययुक्तमेवोक्तम् । यद्यपि लक्षणायां स्वसिद्धये पराक्षेपस्य प्रागभाव एव प्रागुक्तस्तथाप्येतत्पक्षाश्रयेऽपि प्राच्यानामपर्यालोचिताभिधानमित्येवंपरमेतदुक्तम् । ननु च यद्येवं निषेधस्यासत्यत्वाद्विधिपर्यवसाने आक्षेप उक्तस्तद्वेदव विधेनिषेधपर्यवसाने को नामालंकार इत्याशङ्कयाहविधिनेत्यादिना । अस्येत्याक्षेपस्य । शब्दसाम्यनिबन्धनं सामान्यभावमाश्रित्य चात्र १. 'य इष्टार्थः' क. १. 'अत एव' क.
SR No.023476
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Kasinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1893
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy