SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ __ अलंकारसर्वस्वम् । .. १०५ अत्र प्रहस्तवधे विशेष प्रस्तुते सामान्यमभिहितम् । विशेषात्सामान्यप्रतीतौ यथा'एतत्तस्य मुखात्कियत्कमलिनीपत्रे कणं पाथसो यन्मुक्तामणिरित्यमस्त स जडः शृण्वन्यदस्मादपि । अङ्गुल्यग्रलघुक्रियाप्रविलयिन्यादीयमाने शनै स्तत्रोड्डीय गतो हहेत्यनुदिनं निद्राति नान्तः शुचा ॥' अत्र जडानामस्थान एवोद्यम इति सामान्ये प्रस्तुते विशेषोऽभिहितः । कारणात्कार्यप्रतीतो यथा'पश्यामः किमियं प्रपद्यत इति स्थैर्य मयालम्बितं किं मामालपतीत्ययं खलु शठः कोपस्तयाप्याश्रितः । इत्यन्योन्यविलक्षदृष्टिचतुरे तस्मिन्नवस्थान्तरे सव्याज हसितं मया धृतिहरो बाष्पस्तु मुक्तस्तया ॥' अत्र धाराधिरूढो मानः कथं निवृत्त इति कार्ये प्रस्तुते निवृत्तिकारणमभिहितम् । कार्यात्कारणप्रतीतौ यथा 'इन्दुर्लिप्त इवाञ्जनेन जडिता दृष्टिम॑गीणामिव प्रम्लानारुणिमेव विद्रुमरुचिः श्यामेव हेमप्रभा । कार्कश्यं कलयामि कोकिलवधूकण्ठेष्विव प्रस्तुतं ___ सीतायाः पुरतश्च हन्त शिखिनां बहाः सगहीं इव ॥ अत्र संभाव्यमानैरिन्द्वादिगतैरञ्जनलिप्तत्वादिभिः कार्यरूपैरप्रस्तुतैर्लोकोत्तरो वदनादिगतः सौन्दर्यातिशयः कारणरूपः प्रस्तुतः प्रतीयते । तेनेयमप्रस्तुतप्रशंसा । ननु कार्यात्कारणे गम्यमानेऽप्रस्तुतप्रशंसायामिष्यमाणायाम् नदूषितमनसा पुंसां सुजनेऽपि नास्ति विश्वासः । बाल: पायसदग्धो दध्यपि फुत्कृत्य भक्षयति ॥' अत्र केनापि दुर्जनेन विप्रलब्धस्य कस्यचित्सुजनविशेषे विसम्भो न जायते । तस्य सुजनस्येयं विशेष प्रस्तुते सामान्योक्तिः । तेनेति । अप्रस्तुतात्कारणात्प्रस्तुतस्य कार्यस्य प्रतीतेः । यथा वा-'अनेन सार्धं सरयूवनान्ते क्जन्मयूरीमुखरे विहृत्य । वि. १. 'प्रतिपत्तिर्यथा' ख. २. 'गम्यमानायाम्' क. १४
SR No.023476
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Kasinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1893
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy