SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ अलङ्कारसर्वस्वम् । # 'घेत्तुं मुञ्चर अहरो अण्णत्तो वलइ पेक्खिउं दिट्ठी । घडिदु विहडन्ति भुना रान सुरअम्मि वीसामो ॥" अत्र मोचनवलनविघटनविश्रमाणां यथाक्रमं ग्रहणप्रेक्षणघटनरमः . णानि विपरीतफलानि प्रयत्नविषयत्वेन निबद्धानि । यथा वा 'उन्नत्यै नमति प्रभुप्रभुगृहान्द्रष्टुं बहिस्तिष्ठति स्वद्रव्यव्ययमातनोति जडधीरागामिपित्ताशया। प्राणान्प्राणितुमेव मुञ्चति रणे क्लिश्नाति भोगेच्छया सर्वं तद्विपरीतमेव कुरुते तृष्णान्धदक्सेवकः ॥' . अत्र विपरीतफलनिष्पादनप्रयत्नः सुज्ञानः । आश्रयायिणोरमानुरूप्पमधिकम् । विरोधप्रस्तावादिह निर्देशः। अनानुरूष्यस्य विरोधोत्थापकत्वात् । तच्चानानुरूप्यमाश्रयस्य वैपुल्येऽप्याश्रितस्य परिमितत्वाद्वा भवति यद्वाश्रितस्य वैपुल्येऽप्याश्रयस्य परिमितत्वाद्वा स्यात् । क्रमेण यथा'द्यौरत्र क्वचिदाश्रिता प्रविततं पातालमत्र क्वचि क्वाप्यत्रैव धरा धराधरजलाधारावलिवर्तते । स्फीतस्फीतमहो नभः कियदिदं यस्येत्थमेवंविधै दूरे पूरणमस्तु शून्यमिति यन्नामापि नास्तं गतम् ॥' 'दोर्दण्डाञ्चितचन्द्रशेखरधनुर्दण्डावभङ्गोद्यत ष्टकारध्वनिरार्यबालचरितप्रस्तावनाडिण्डिमः । द्राक्पर्याप्तकपालसंपुटमितब्रह्माण्डमाण्डोदर भ्राम्यत्पिण्डितचण्डिमा कथमहो नाद्यापि विश्राम्यति ॥' पूर्वत्र नभस आश्रयस्य वैपुल्येऽप्याश्रितानां घुप्रभृतीनां पारिमित्यं चारुत्वहेतुः। उत्तरत्र तु टांकारध्वनेराश्रितस्य महत्त्वेऽपि ब्रह्माण्डस्याश्रयस्य स्तोकत्वम् । ... परस्परं क्रियाजननेऽन्योन्यम् । . * ग्रहीतुं मुच्यतेऽधरोन्यतो वलति प्रेक्षितुं दृष्टिः । घटितुं विघदेते भुजौ इत्यद्याः सुरतेषु विश्रमः ॥ .
SR No.023475
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorGaurinath Pathak
PublisherSharda Bhavan
Publication Year1983
Total Pages134
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy