________________
शारदा-ग्रन्थ-माला।
'परहिअनं मग्गन्ती इभारिनं अत्तोतए हिअत्रम् ।
अव्योल्लाहस्स कए मूलाओ विछेइ जात्रा ।' इति तत्रोदाहार्यम् ।
तद्विपर्ययः समम् । - विषमवैधादिह प्रस्तावः । यद्यपि विषमस्य भेदत्रयमुक्तं तथापि तच्छब्देन संभवादन्त्यो भेदः परामृष्यते । पूर्वभेदद्वयविपर्ययस्यानलंकारत्वात् । अन्त्यभेदे विपर्ययस्तु चारुत्वात्समाख्योऽलंकारः । स चाभिरूपानभिरूपविषयत्वेन द्विविधः । श्राद्यो यथा
'त्वमेवं सौन्दर्या स च रुचिरतायां परिचितः
कलानां सीमानं परमिह युवामेव भजथः । अयि द्वन्द्वं दिष्टया तदिह सुभगे ? संवदति वा
मतः शेषं यत्स्याजितमथनदानी गुणितया ॥' - अत्राभिरूपस्यैव नायकयुगलस्याचितं संघटनमाशंसितम्। द्वितीयो यथा
'चित्रं चित्रं बत बत महश्चित्रमेतद्विचित्रं
जातो दैवादुचितरचनासंविधाता विधाता। यनिम्बानां परिणतफलस्फीतिराखादनीया
यच्चैतस्याः कवलनकलाकोविदः काकलेोकः ॥' अत्रानभिरूपाणां निम्बानां काकानां च समागमः प्रशंसितः । आनुरूप्यात्समत्वव्यपदेशः। विरोधमूलं विचित्रं लक्षयति
स्वविपरीतफलनिष्पत्तये प्रयत्नो विचित्रम् । यस्य हेतोर्यत्फलं, तस्य यदा तद्विपरीतं भवति, तदा तद्विपरीत. फलनिष्पत्त्यर्थं कस्यचित्प्रयत्न उत्साहो विचित्रालंकारः । आश्चर्यप्रतीतिहेतुत्वात् । न चायं प्रथमो विषमालंकारप्रकारः । खनिषेधमुखेन वैपरीत्य प्रतीतेः विपरीतप्रतीत्या तु खनिषेधस्तस्य विषयः। यथा'तमालनीला शरदिन्दुपाण्डु यशस्त्रिलोकाभरणं प्रसृते' इत्यादि । इह त्वन्यथा प्रतीतिः । यथा