________________
७०
- अलङ्कारसर्वस्वम् ।।
गृह्णन्तु सर्वे यदि वा यथेच्छं नास्ति क्षतिः कापि कवीश्वराणाम् । रत्नेषु लुप्तेषु बहुवमत्रद्यापि रत्नाकर एव सिन्धुः ॥' इति तथा
'देया शिलापट्टकवाटमुद्रा श्रीखण्डशैलस्य दरीगृहेषु । वियोगिनीकण्टक एष वायुः कारागृहस्यास्तु चिरादभिज्ञः ॥ बाणेन हत्त्वा मृगमस्य यात्रा निवार्यतां दक्षिणमारुतस्य । इत्यर्थनीयः शबराधिराजः श्रीखण्डपृथ्वीधरकंदरस्थः॥ यद्वा मृषा तिष्ठतु दैन्यमेतन्नेच्छन्ति वैरं मरुता किराताः । केलिप्रसङ्गे शबराङ्गनानां स हि स्मरग्लानिमपाकरोति ॥' इत्यत्र नाक्षेपबुद्धिः कार्या । विहितनिषेधो ह्ययम् । न चासावा. क्षेपः। निषेधविधौ तस्य भावादित्युक्तत्वात् । चमत्कारोऽप्यत्र निषेध. हेतुक एवेति न तद्भावमात्रेणाक्षेपबुद्धिः कार्या । अयं चाक्षेपो ध्वन्य. मानोऽपि भवति । यथा
'गणिकासु विधेयो न विश्वासो वल्लभ ? त्वया।
कि किं न कुर्वतेऽत्यर्थमिमा धनपरायणाः ॥' अत्र हि गणिकाया एवोक्तौ तद्दोषोक्तिप्रस्तावे नाहं गणिकेति प्रतीयते । न चासो निषेध एव । गणिकात्वेनावस्थित [त ] तयैव गणिकात्वस्य निषेधनात् । सोऽयं प्रस्खलद्रूपो निषेधो निषेधाभा. सरूपो वक्तुर्गणिकायाः शुद्धस्नेहनिबन्धनत्वेन धनविमुखत्वादौ विशेषे पर्यवस्यतीत्युक्तविषय श्राक्षेपध्वनिरयम् । न तु
“स वक्तुमखिलाशक्तो हयग्रीवाश्रितान् गुणान् ।
योम्बुकुम्भैः परिच्छेदं शक्तो ज्ञातु महोदधेः ॥" इत्याक्षेपध्वनावुदाहार्यम् । निषेधस्यैवात्र गम्यमानत्वात् । न निषेधाभासस्य । महोदधेरभ्भःकुम्भपरिच्छेदशक्तिनिदर्शनेन हयग्रीव. गुणानां वक्तुमशक्यत्व एवात्र तात्पर्यम् । तन्निमित्तक एवात्र चमत्कारो न निषेधाभासहेतुक इति नाक्षेपध्वनिधीरत्र कार्या। सर्वथेष्टानिष्टस्य निषेधाभासस्य विध्युन्मुखस्याक्षेपत्वमिति स्थितम् ।
इत्थमिष्टनिषेधेनाक्षेपमुक्त्वा समानन्यायत्वादनिष्टविधिनाक्षेप. माहः