________________
शारदा-ग्रन्थ-माला ।
'ज्योत्स्ना तमः पिकवचः क्रकचस्तुषारः क्षारो मृणालवलयानि कृतान्तदन्ताः । सर्वं दुरन्तमिदमद्य शिरीषमृद्वी
सा नूनमाः किमथवा हतजल्पितेन ॥
श्राद्ये उदाहरणद्वये यथाक्रमं वस्तुनिषेधेन भणिति निषेधेन चाविषय आक्षेपः । तत्र चोकस्य दूतीत्वस्य वस्तुना निषेधमुखेनैव वास्तववादित्वादिविशेषः । तथा भण्यमानस्य प्रसादस्य निषेधमुखेनैव कोपोपराग निवर्तनेनावश्यस्वीकार्यत्वं विशेषः उत्तरस्मिन्पुनरुदाहरणद्वये यथाक्रमं सामान्यद्वारेणेष्टस्यांशो क्तावप्यंशान्तरस्य स्वरूपेण च भणिति निषेधे वक्ष्यमाणविषय आक्षेपः । तत्र च वक्ष्यमा रास्येष्टस्य भणिस्समिति प्रतिज्ञातस्य सातिशयान्मरणशक्कोपजनकत्वादिविशेषः । तथैव ज्योत्स्नेत्यादावंशेोक्तावंशान्तरस्य म्रियत इति प्रतिपाद्यस्याशक्यवचनीयत्वादिर्विशेषः । एवं च आक्षेपे इष्टोऽर्थः, तस्यैव निषेधः, निषेधस्यानुपपद्यमानत्वादसत्यत्वं, विशेषप्रतिपादनं चेति चतुष्टयमुपयुज्यते । तेन न निषेधविधिः, नापि विहितनिषेधः । किं तु निषेधेन विधेराक्षेपः । निषेधस्यासत्यत्वाद्विधिपर्यवसानात् । विधिना तु निषेधोऽस्य भेदत्वेन वक्ष्यते । तथा च हर्षचरिते
अनुरूप देव्या इत्यात्मसंभावनेत्यादौ, तथा “ यामीति न स्नेहसदृशं मन्यते " इत्यादावुक्तविषय प्रक्षेपः । ' केवलं बाल इति सुतरामपरित्याज्योऽस्मि । रक्षणीय इति भवद्भुजपअरं रक्षास्थानम् ' इत्यादावाक्षेपबुद्धिर्न कार्या । बालत्वादेरुक्तस्य निषेध्यत्वेनाविवक्षितत्वात् । प्रत्युतात्र बाल्यादिः परित्यागनिषेधकत्वेन प्रतीयते । तेन नायमाक्षेपः । कस्तर्हि श्रयं विच्छित्तिप्रकारोऽलङ्कार इतिचेद्, व्याघाताख्यस्यालङ्कारस्यायं द्वितीया भेद इति वक्ष्यते ।
तदिष्टस्य निषेध्यत्वंमाक्षेपाक्तेर्निबन्धनम् ।
सौकर्येणान्यकृतये न निषेधकता पुनः ॥
इति पिण्डार्थः इह तु —
'साहित्य पाथोनिधिमन्थनात्थं काव्यामृतं रक्षत हे कवीन्द्राः ? | यत्तस्य दैत्या इव लुण्ठनाय काव्यार्थचैाराः प्रगुणीभवन्ति ॥