________________
अलङ्कारसर्वस्वम् ।
-
-
ऽपि निषेधस्तत्रोक्तस्य वा स्यात् । श्रासूत्रिताभिधानत्वेन वक्ष्यमाणस्य वा स्यात् । इत्यादेपस्य द्वयी गतिः। उक्तविषयत्वेन कैमर्थक्यपर• मालोचनमाक्षेपः । वत्यमाणविषयत्वेनानयनरूपमागूरणमाक्षेपः । एवञ्च अर्थभेदादाक्षेपशब्दस्य द्वावाक्षेपाविति वदन्ति । तत्रोक्तविषये यस्यैवेष्टस्य विशेषस्तस्यैवाक्षेपः। वक्ष्यमाणविषये त्विष्टस्य विशेषः । इष्टसंबन्धिनस्त्वन्यस्य सामान्यरूपस्य निषेधः । तेनात्र लक्षणभेदः । विशेषस्य चात्र शब्दानुपात्तत्वाद्गम्यत्वम् । तत्रोक्तविषय आक्षेपे क्वचिद्वस्तु निषिध्यते क्वचिद्वस्तुकथनमिति द्वौ भेदौ । वक्ष्यमाणविषये तु वस्तुकथनमेव निषिध्यते । तच्च सामान्यप्रतिक्षायां क्वचिद्विशेषनिछत्वेन निषिध्यते क्वचित्पुनरंशोक्तावंशान्तरगतत्वेनेत्यत्रापि द्वौ भेदा । तदेवमस्य चत्वारो भेदाः । शब्दसाम्यनिबन्धनं सामान्यविशेषभावमवलम्ब्य चात्र प्रकारिप्रकारभावप्रकल्पनम् । क्रमेण यथा(१) बालपणाहं दूई तीए पिओसि त्ति ण मह्म वावारो।
सा मरह तुझ अयसो एअंधम्मक्खरं भणिमो ॥" 'प्रसीदेति ब्रूयामिदमसति कोपे न घटते
करिष्याम्येवं नो पुनरिति भवेभ्युपगमः। न मे दोषोऽस्तीति त्वमिदमपि हि शास्यसि मृषा
किमेतस्मिन्वक्तुं क्षममिति न वेद्मि प्रियतमे ॥' (२) 'सुहन विलम्बसु थोत्रं जाव इमं विरहकापरं हिप्रभम् ।
संठविऊण भणिस्सं अहवा बोलेसु कि भणिमो॥' (१) बालक नाहं दृती तस्याः प्रियोऽसीति न मम व्यापारः ।
सा म्रियते तवायश एतं धर्मातरं भणामः ॥ धर्मातरं यथार्थवचनम् । दूतीत्वेन कथितात्मनः सख्या वचनमिदम् । अत्र स्वस्मिन् सतोऽपि दूतीत्वस्य निषेधेन दूत्यन्तरवनाई मिथ्या वदामीति स्ववैलक्षण्यं व्यज्यते । निषेधस्यारोप्यमाणत्वापामासत्वम् । ... (२) सुभग ? बिलम्बस्व स्तोकं यावदिदं विरहकातरं हृदयम् । - ... संस्थापयित्वा भणियामि अथवा ब्रज किं भणामः ॥ .