________________
शारदा-प्रन्य-माला।
-
च्यते । तदेवमप्रकृतगुणक्रियाभिसंबन्धादप्रकृतेन प्रकृतस्य संभावनमुत्प्रेक्षा । सा च वाच्या इवादिशब्दैरुच्यते । प्रतीयमानायां पुनरिवाद्यप्रयोगः । सा च जातिगुणक्रियाद्रव्याणामप्रकृतानामध्यवसेयत्वेन चतुर्धा । प्रकृस्यैतद्भेदयोगेऽपि न वैचित्र्यमिति ते न गणिताः । प्रत्येकं च भावाभावाभिमानरूपतया वैविध्येऽष्टविधत्वम् । भेदाष्टकस्य च प्रत्येकं निमित्तस्य गुणक्रियारूपत्वेन षोडश भेदाः । तेषां च प्रत्येकं निमित्तस्योपादानानुपादानाभ्यां द्वात्रिंशत्प्रकाराः । तेषु च हेतुखरूपफलोत्प्रेक्षणरूपत्वेन षएणपतिर्भेदाः । एषा गतिर्वाच्यात्प्रेक्षायाः। तत्रापि द्रव्यस्य प्रायः स्वरूपोत्प्रेक्षणमेवात हेतुफलोत्प्रेक्षाभेदास्ततः पातनीयाः । प्रतीयमानायास्तु यद्यप्यु. इशत एतावन्तो भेदास्तथापि निमित्तस्यानुपादानं तस्यां न संभवतीति तैमदैयूंनोऽयं प्रकारः। इवाद्यनुपादाने निमित्तस्य चाकीर्तने उत्प्रेक्षणस्य निष्प्रमाणकत्वात् । प्रायश्च स्वरूपोत्प्रेक्षात्र न संभवति । तदेवं प्रतीयमानोत्प्रेक्षाया यथासंभवं निर्देशः । एषा चार्थाश्रयापि धर्मविषये श्लिष्टशब्दहेतुका क्वचिद्दश्यते । क्वचित्पदार्थान्वयभेदावा सादृश्या. भिधानादुपक्रान्ताप्युपमावाक्यार्थतात्पर्यसामर्थ्यादभिमन्तृव्यापारोपारोहकमेणोत्प्रेक्षायां पर्यवस्यति। क्वचिञ्च च्छलादिशब्दप्रयोगे सापहवोत्प्रेक्षा भवति । अतश्चोक्तवक्ष्यमाणप्रकारवैचित्र्येणानन्त्यमस्याः। सांप्रतं त्वियं दिवाणेदाह्रियते । तत्र जात्युत्प्रेक्षा यथा'स वः पायादिन्दुर्नवबिसलताकोटिकुटिलः
स्मरारो मूर्ध्नि ज्वलनकपिशे भाति निहितः। सवन्मन्दाकिन्याः प्रतिदिवससिक्तेन पयसा
कपालेनोन्मुक्तः स्फटिकवलेनाङ्कुर इव ॥' अत्राङ्करशब्दस्य जातिशब्दत्वाजातिरुत्प्रेक्ष्यते । क्रियोत्प्रेक्षा यथा
'लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नमः । . अत्र लेपनवर्षणक्रिये तमोनभोगतत्वेनोत्प्रेक्ष्यते । उत्तरार्धे तु
असत्पुरुषसेवेव दृष्टिनिष्फलतां गता ॥' इत्यत्रोपमैव नोत्प्रेक्षा । गुणोत्प्रेक्षा यथा'एषा स्थली यत्र विचन्वता त्वां भ्रष्टं मया नूपुरमेकमुाम् । अद्दश्यत त्वचारणारविन्दविश्लेषदुःखादिव बद्धमौनम् ॥'