________________
३७
अलकारसर्वस्वम् ।
क्वचित्पुनरसत्यत्वं वस्त्वन्तररूपताभिधायि घपुःशब्दाविनिवन्धनं यथा'अमुष्मिल्लावण्यामृतसरसि नूनं मृगद्दशः
स्मरः शर्वप्लुष्टः पृथुजघनभागे निपतितः। यवनाङ्गाराणां प्रशमपिशुना नाभिकुहरे
शिखा धूमस्येयं परिणमति रोमावलिवपुः ॥” इति। एवमभेदप्राधान्ये आरोपगर्भानलंकारांलक्षयित्वा अध्यवसायगर्भीलक्षयति
तत्र।
अध्यवसाये व्यापारप्राधान्ये उत्प्रेक्षा। विषयनिगरणेनाभेदप्रतिपत्तिर्विषयिणोऽध्यवसायः' । स च द्विविधः-साध्यः सिद्धश्च । साध्यो यत्र विषयिणोऽसत्यतया प्रतीतिः। असत्यत्वं च विषयिगतस्यधर्मस्य विषय उपनिबन्धे विषयिसंभवित्वेन विषयासंभवित्वेन च प्रतीतेः। धर्मो गुणक्रियारूपः, तस्य संभवासंभवप्रतीतो संभवाश्रयस्य तत्र परमार्थतया असत्यत्वं प्रतीयते इतरस्य तु परमार्थतया सत्यत्वम् । यस्यासत्यत्वं तस्य सत्यत्वप्रतीतावध्यवसायः साध्यः। अतश्वव्यापारप्राधान्यम् । सिद्धो यत्र विषयिणो वस्तुतोऽसत्यस्यापि सत्यताप्रतीतिः । सत्यत्वं च (........) पूर्वकस्यासत्यत्वनिमित्तस्याभावात् । अतश्चाध्यवसितप्राधान्यम् । तत्र साध्यत्वप्रतीतो व्यापा रप्राधान्येऽध्यवसायः। संभावनमभिमानस्तर्क ऊह उत्प्रेक्षेत्यादिशब्दैरु
(१) अत्रेताशब्देन दर्शनं, स्थापनं, स्वीकरणं, आशङ्कनमित्यादीनां संग्रहो विवक्षितः।
(२) विषयस्य निगरणं कृत्वा विषयिणो यदभेदशानं तवण्यवसाथ इत्युच्यते । निगरणं तु निगलनम् । व्याकरणरीत्या रकारस्य लकारो जातः । निगलनन्तु ग्रसनम् । अत्र विषयस्य निगलनं विषयिणि विषयस्यान्तर्भावः। अत्र च निगलनन्तु स्फटिककलश. गतासवन्यायेन विवक्षितम् । स्फटिककलशोदरगत आसवो यथा प्रतीयते तथोपमानोदरगतमुपमेयमत्र प्रतीयते । उक्ताभेदनिधयोऽलङ्कारशास्त्रेऽध्यवसाय इत्युच्यते ।