________________
'यदेतच्चन्द्रान्तर्जलद लवलीलां प्रकुरुते
तदाचष्टे लेोकः शशक इति नो मां प्रति तथा । अहं त्विन्दं मन्ये त्वदरिविरहाक्रान्ततरुणी
शारदा-ग्रन्थ-माला ।
द्वितीया यथा
कटाक्षाल्कापातव्रणकिणकलङ्काङ्किततनुम् ॥ streets शशस्यापह्नवे उपक्षिप्ते शशकप्रतिवस्तुकिण्वत - इन्दारारोपो नान्वयघटनां पुष्यतीति न निरवद्यम् । तत्तु यथा'पूर्णेन्दोः परिपोषकान्तवपुषः स्फार प्रभाभास्वरं नेदं मण्डलमभ्युदेति गगनाभोगे जिगीषेोर्जगत् । मारस्याच्छ्रितमातपत्रमधुना पाण्डु प्रदोषश्रिया मानान्नद्धजनाभिमानदलनेोद्योगे कहेवाकिनः ॥
▪
विलसदमरनारीनेत्रनीलाब्जखण्डा
न्यधिवसति सदा यः संयमाधः कृतानि । न तु रुचिरकलापे वर्तते यो मयूरे
वितरतु स कुमारो ब्रह्मचर्यश्रियं वः ॥ ' तृतीया यथा
"उद्भ्रान्तोज्झितगेहगुर्जरवधू कम्पाकुलोच्चैः कुचप्रेङ्खोलामलहारवल्लिविगलन्मुक्ताफलच्छद्मना । सार्धं त्वद्विपुभिस्त्वदीययशसां शून्ये मरौ धावतां
भ्रष्टं राजमृगाङ्क कुन्दमुकुलस्थूलैः श्रमाम्भः कणैः ॥”
३३
I
अत्र शून्य इत्यस्य स्थाने मन्येशब्दप्रयोगे सापह्नवेोत्प्रेक्षा इत्यपि स्थापयिष्यते । 'अहं त्विन्तुं मन्ये' इति तु वाक्यभेदे मन्येशब्दप्रयोगे नोत्प्रेक्षेति च वक्ष्यते । एतस्मिन्नपि भेदेऽपह्नवारोपयेाः पौर्वापर्यप्रयोगविपर्यये भेदद्वये सदपि न पूर्ववचित्र तावहमिति न भेदत्वेन गणितम् । तत्रापह्नवपूर्वके आरोपे निरन्तरमुदाहृतम् । श्रारोपपूर्वके त्वपड़वे
यथा-
'ज्योत्स्नाभस्मच्छुरणधवला बिभ्रती तारकास्थी -
न्यन्तर्धानव्यसनरसिका रात्रिकापालिकीयम् । द्वीपा द्वीपं भ्रमति दधती चन्द्रमुद्राकपाले
न्यस्तं सिद्धाञ्जनपरिमलं लाञ्छनस्य च्छलेन ॥