SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ श्रलङ्कार सर्वस्वम् । इत्येवंरूपातिशयेोक्तिरत्रास्तु । नैष दोषः । ग्रहीतृभेदाख्येन विषयविभागेनानेकधात्वोङ्कनात्तस्य च विच्छित्त्यन्तररूपत्वात्सर्वथा नास्यान्तर्भावः शक्यक्रिय इतिनिश्चयः । यथा वा ३२ "गाराअणोति परिणश्रवहूहिं सिरिवल्लहो ति तरुणीहिं । बालाहिं उग कोऊह लेख ए श्रमे श्र सच्चविश्रो ।" 1 6 एवं गुरुर्वचसि पृथुरुरसि विशाला मनस्यर्जुना यशसि इत्यादाववसेयम् । इयांस्तु विशेषः- पूर्वत्र ग्रहीतृभेदेनानेकधात्वाल्लेखः, इह तु विषयभेदेन । नन्वनेकधात्वाल्लेखने गुर्वादिरूपतया श्लेष इति कथमलंकारान्तरमत्र स्थाप्यते । सत्यम् । श्रनेकधात्वनिमित्तं तु विच्छित्त्यन्तरमत्र दृश्यते । इति तत्प्रतिभोत्पत्तिहेतुः श्लेषेोऽप्यत्र स्यात् । न तु सर्वथा तदभावः । श्रतश्चालंकारान्तरम् । यदेवंविधे विषये श्लेषाभावेऽपि विच्छित्तिसद्भावः । तस्मादेवमादावुल्लेख एव श्रेयान् । एवंकारकान्तरविच्छित्त्याश्रयणेनाप्ययमलंकारो निदर्शनीयः । " विषयस्थापन्हवेऽपह्नुतिः' । वस्त्वन्तरप्रतीतिरित्येव । प्रक्रान्तापह्नववैधर्म्येणेदमुच्यते । श्रारोपप्रस्तावादारोपविषयापहृतावारोप्यमाणप्रतीतावपत्याख्येोऽलंकारः । तस्य च त्रयी बन्धच्छाया - श्रपन्हवपूर्वक श्रारोपः । श्रारोपपूर्वकोsपहवः । छलादिशब्दैरसत्यत्वप्रतिपाद कैर्वापह्नव निर्देशः । पूर्वोक्तभेदद्वये वाक्यभेदः । तृतीयभेदे त्वेकवाक्यम् । श्राद्यो यथा १ नारायण इति परिणतवधूभिः श्रीवल्लभ इति तरुणीभिः । बालाभिः पुनः कौतूहलेनैवमेव दृष्टः । ( २ ) अपन्हुतिः = गोपनमित्यर्थः । तथा च गोपनं चमत्कारकारिचेदपन्हुत्यलङ्कारः । चमत्कारमन्तरा कुत्राप्यलङ्कारो न भवतीत्यर्थः । काव्यप्रकाशगतकारिकाकारस्य त्विदं लक्षणम्ः “प्रकृतं यन्निषिध्यान्यत्साध्यते सात्वपन्हुतिः ।" वामन वाग्भटरुद्रप्रभृतयोऽपीत्थमेव लक्षणान्याहुः ।
SR No.023475
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorGaurinath Pathak
PublisherSharda Bhavan
Publication Year1983
Total Pages134
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy