SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ अलङ्कारसर्वस्वम् । इत्यादी सदृशवस्त्वन्तरानुभावे शक्यवस्त्वन्तरकरणात्मा विशेषालंकारः। करणस्य क्रियासामान्यात्मनो दर्शनेऽपि संभवात् । मतान्तरे काव्यलिङ्गमेतत् । तदेते सादृश्याश्रयेण भेदाभेदतुल्यत्वेनाङ्ककारा निर्णीताः । 'संप्रत्यभेदप्राधान्येन कथ्यन्ते अभेदप्राधान्य आरोप आरोपविषयानपह्नवे रूपकम् । अभेदस्य प्राधान्याद्भेदस्य वस्तुतः सद्भावः । अन्यत्रान्यावाप आरोपः । तस्य विषयस्य विषय्यवष्टब्धत्वाद् विषयस्यापह्नवेऽपह्नतिः। अन्यथा तु विषयिणा विषयस्य रूपवतः करणाद्रपकम् । साधर्म्य त्वनुगतमेव । "यदाहुः–'उपमैव तिरोभूतभेदा रूपकमुच्यते । यथा बाहुलतापाणिपद्मं चरणपल्लवः।' इति । १. एतत्स्मरणमुद्भटादिमते काव्यलिङ्गमिति कथ्यते यदुक्तम् उद्भटप्रणीते काव्यालङ्कारसंग्रहे . 'श्रुतमेकं यदन्यत्र स्मृतेरनुभवस्य वा। हेतुतां प्रतिपद्येत काव्यलिङ्गं तदुच्यते ॥ इति । २. संप्रतीति । भेदाभेदतुल्यत्वाश्रयालंकारानन्तरमभेदप्रधानं लक्षयितुमुचितत्वादवसरप्राप्तावित्यर्थः। तत्र तावत्प्रथमं रूपकं लक्षयति-अभेदप्राधान्य इत्यादि । ३. आरोपे अभेदस्य प्रधानतायां-भारोपविषयस्य च अनपन्हवे सति रुपकं भवतीत्यर्थः । उपमायां भेदाभेद्योरुभयोः प्राधान्यम् । व्यतिरेकालङ्कार भेदप्राधान्यम् उपमाव्यतिरेकयोावृत्त्यर्थं " अभेदप्राधान्ये " इत्युक्तम् । अपन्हुत्यलङ्कारव्यावृत्तये “ आरोप विषयानप. न्हवे' इत्युक्तम् । रूपयति-उपमानोपमेययोरभेदारोपेण एकतां नयतीति रूपकम्। ४. अन्यत्र मुखादी, अन्यस्य चन्द्रादेरावापः निक्षेप इत्यर्थः । ५. दण्डिमहोदयाः।
SR No.023475
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorGaurinath Pathak
PublisherSharda Bhavan
Publication Year1983
Total Pages134
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy