________________
%3
अलङ्कारसर्वस्वम् । 'वाच्याभिप्रायेण पूर्वरूपावगमः । एकस्य तु विरुद्धधर्मसंसर्गों द्वितीयसब्रह्मचारिनिवृत्त्यर्थः । अत एवानन्वय इति योगोऽप्यत्र संभवति । यथा- .
'युद्धेऽर्जुनोऽर्जुन इव प्रथितप्रतापो
भीमोऽपि भीम इव वैरिषु भीमकर्मा । न्यग्रोधवर्तिनमथाधिपति कुरूणा
मुत्प्रासनाथेमिव जग्मतुरादरेण ॥' द्वयोः पर्यायेण तस्मिन्नुपमेयोपमा ।
तच्छब्देनोपमानोपमेयत्वप्रत्यवमर्षः । पर्यायो योगपद्याभावः । अत एवात्र वाक्यभेदः । इयं च धर्मस्य साधारणये वस्तुप्रतिवस्तु. निर्देशे च द्विधा।
आद्या यथा'खमिव जलं जलमिव खं हंसश्चन्द्र इव हंस इव चन्द्रः ।
कुमुदाकारास्तारास्ताराकाराणि कुमुदानि ॥' द्वितीया यथा'सच्छायाम्भोजवदनाः सच्छायवदनाम्बुजा ।
वाप्योऽङ्गना इवाभान्ति यत्र वाप्य इवाङ्गनाः॥' सदृशानुभवाद्वस्त्वन्तरस्मृतिः स्मरणम् ॥
हे करिकरोरु, त्वमिव त्वं सरसि गच्छसीत्याद्यन्वयः। अत्र लोकोत्तरत्वं प्रतिपादयितं श्रात्मनैवोपमानोपमेयभावो निबद्धः।
(१) ननु सादृश्यस्योभयनिष्ठत्वेनैव सम्भवादेकस्य च तदभावाकथमिह तदाश्रयस्याप्यस्य वचनमित्याहः-वाच्याभिप्रायेणेत्यादि ।
२. “ प्रथमवाक्यगतसाधारणधर्ममेव साधारणधर्मीकृत्य प्रथमवाक्यगतेनोपमेयेन प्रथमवाक्यगतस्योपमानस्योपमा उपमेयोपमा । उपमातुं योग्यः उपमेयः, उमेयेन उपमा यत्रेतिभावः । __ रसनोपमायान्तु एकस्यैव क्रमश उपमानोपमेयभावः, अतस्तद्वारणाय द्वयोरिति । द्वयोरित्युपमानोपमेययोरित्यर्थः । मुखमिव कमलम् “इत्यादौ समकालमेव द्वयोरुपमानोपमेयत्वमिति तद्वारणाय पर्यायेण" इति।