SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ %3 अलङ्कारसर्वस्वम् । 'वाच्याभिप्रायेण पूर्वरूपावगमः । एकस्य तु विरुद्धधर्मसंसर्गों द्वितीयसब्रह्मचारिनिवृत्त्यर्थः । अत एवानन्वय इति योगोऽप्यत्र संभवति । यथा- . 'युद्धेऽर्जुनोऽर्जुन इव प्रथितप्रतापो भीमोऽपि भीम इव वैरिषु भीमकर्मा । न्यग्रोधवर्तिनमथाधिपति कुरूणा मुत्प्रासनाथेमिव जग्मतुरादरेण ॥' द्वयोः पर्यायेण तस्मिन्नुपमेयोपमा । तच्छब्देनोपमानोपमेयत्वप्रत्यवमर्षः । पर्यायो योगपद्याभावः । अत एवात्र वाक्यभेदः । इयं च धर्मस्य साधारणये वस्तुप्रतिवस्तु. निर्देशे च द्विधा। आद्या यथा'खमिव जलं जलमिव खं हंसश्चन्द्र इव हंस इव चन्द्रः । कुमुदाकारास्तारास्ताराकाराणि कुमुदानि ॥' द्वितीया यथा'सच्छायाम्भोजवदनाः सच्छायवदनाम्बुजा । वाप्योऽङ्गना इवाभान्ति यत्र वाप्य इवाङ्गनाः॥' सदृशानुभवाद्वस्त्वन्तरस्मृतिः स्मरणम् ॥ हे करिकरोरु, त्वमिव त्वं सरसि गच्छसीत्याद्यन्वयः। अत्र लोकोत्तरत्वं प्रतिपादयितं श्रात्मनैवोपमानोपमेयभावो निबद्धः। (१) ननु सादृश्यस्योभयनिष्ठत्वेनैव सम्भवादेकस्य च तदभावाकथमिह तदाश्रयस्याप्यस्य वचनमित्याहः-वाच्याभिप्रायेणेत्यादि । २. “ प्रथमवाक्यगतसाधारणधर्ममेव साधारणधर्मीकृत्य प्रथमवाक्यगतेनोपमेयेन प्रथमवाक्यगतस्योपमानस्योपमा उपमेयोपमा । उपमातुं योग्यः उपमेयः, उमेयेन उपमा यत्रेतिभावः । __ रसनोपमायान्तु एकस्यैव क्रमश उपमानोपमेयभावः, अतस्तद्वारणाय द्वयोरिति । द्वयोरित्युपमानोपमेययोरित्यर्थः । मुखमिव कमलम् “इत्यादौ समकालमेव द्वयोरुपमानोपमेयत्वमिति तद्वारणाय पर्यायेण" इति।
SR No.023475
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorGaurinath Pathak
PublisherSharda Bhavan
Publication Year1983
Total Pages134
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy