________________
शारदा-ग्रन्थीमाता।
कश्चिञ्च विशेषः स विषयः सदृशताया: EINERaालकनार वैचित्र्येणानेकालंकारबोजभूतेति प्रथमं निर्दिष्टा । अस्याश्च पूर्णालप्तादित्वभेदाच्चिरंतनैर्बहुविधत्वमुक्तम् । तत्रापि साधारणधर्मस्य क्वचिदनुगामितयैकरूप्येण निर्देशः । क्वचिद्वस्तुप्रतिवस्तुभावेन पृथनिर्देशः पृथनिर्देशे च संबन्धिभेदमात्र प्रतिवस्तूपमावत् । बिम्बप्रतिबिम्बभावो वा दृष्टान्तवत् । क्रमेणेदाहरणम्
'प्रभामहत्या शिखयेव दीपस्त्रिमार्गयेव त्रिदिवस्य मार्गः । संस्कारवत्येव गिरा मनीषी तया स पूतश्च विभूषितश्च ॥' 'यान्त्या मुहुर्वलितकंधरमाननं त
दावृत्तवृन्तशतपत्त्रनिभं वहन्त्या । दिग्धेोऽमृतेन च विषेण च पदमलाया
गाढं निखात इव मे हृदये कटाक्षः॥' अत्र वलितत्वावृत्तत्वे सम्बन्धिभेदाद्भिन्ने । धर्म्यभिप्रायेण तु बिम्बप्रतिबिम्बत्वमेव ।
'पाण्ड्योऽयमंसार्पितलम्बहारः क्लुप्ताङ्गरागो नवचन्दनेन ।
श्राभाति बालातपरक्तसानुः सनिझरोद्गार इवाद्रिराजः ॥' अत्र हाराङ्गरागयोनिर्भरवालातपो प्रतिविम्बत्वेन निर्दिष्टौ । एकस्यैवोपमानोपमेयत्वेऽनन्वयः ॥
(१) नन्वनेकेषु अर्थालङ्कारेषु सत्वपि प्रथममियमेव किं निर्दिष्टेत्याहः-उपमैवेत्यादि । __(२) न अन्वयः अनन्वयः, इति व्युत्पत्तरेनन्धयशब्दस्यार्थोऽन्वयस्थाभावः । अन्वयस्तु पदार्थयाः परस्परं सम्बधः । अत्र च रुद्रट:
“सा स्यादनन्वयाख्या यत्रैकं वस्त्वनन्यसदृशमिति । स्वस्य खयमेव भवेदुपमानञ्चोपमेयश्च ।"
अस्योदाहरणञ्चःश्रानन्दसुन्दरमिदं त्वमिव त्वं सरसि नागनासोरु । इयमियमिव तव च तनुः स्फारस्फुरदुरुरुचिप्रसराः ।