SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ २० अलङ्कार सर्वस्वम् । तदेवं पैानरुक्तये पञ्चालंकाराः १ ॥ * निगदव्याख्यातमेतत् । वर्णानां खड्गाद्याकृतिहेतुत्वे चित्रम् ॥ पrror प्रस्तावे स्थानविशेषश्लिष्टवर्णपैानरुक्त्यात्मकं चित्रवचनम् । यद्यपि लिप्यक्षराणां खड्गादिसंनिवेशविशिष्टत्वं तथापि श्रोत्राकाशसमवेतवर्णात्मकशब्दाभेदेन तेषां लोके प्रतीतेर्वाचिकालंकारोऽयम् आदिग्रहणाद्यथाव्युत्पत्तिसंभवं पद्मबन्धादिपरिग्रहः । यथा C भासते प्रतिभासार रसाभासाहताविभा । भावितात्माशुभावादे देवाभा बत ते सभा ॥” - एषोऽष्टदलपद्मबन्धः । अत्र दिग्दलेषु निर्गमप्रवेशाभ्यां श्लिष्टाक्षरत्वम् । विदिग्दलेषु त्वन्यथा । कर्णिकाक्षरं तु श्लिष्टमेव । श्रथार्थालङ्कारानाहः उपमानोपमेययेाः साधयें भेदाभेदतुल्यत्वे उपमा । 'उपमानोपमेययेारित्यप्रतीतापमानोपमेयनिषेधार्थम् । साधर्म्ये त्रयः प्रकाराः । भेदप्राधान्यं व्यतिरेकादिवत् । श्रभेदप्राधान्यं रूपकादिवत् । द्वयोस्तुल्यत्वं यथास्याम् । यदाहुः - 'यत्र किंचित्सामान्यं (१) पुनरुक्तवदाभासमर्थपौनरुक्तत्याश्रितं, छेकानुप्रासादयः शब्दपौनरुक्त्याश्रयाः, लाटानुप्रासस्तूभयाश्रित इति पञ्च पौनरुक्त्या - श्रितालङ्काराः । (२) निर्विवादमित्यर्थः । (३) " तच्चित्रं यत्र वर्णानां खड्गाद्याकृतिहेतुता ।" इति गोविन्दठक्कुरः । (४) ननु, साधर्म्यं समानधर्मसम्बन्धः, स च उपमानोपमेययेोरेव सम्भवति नहि कार्यकारणादिकयोरिति “ साधर्म्ये " इत्यनेनैव कार्यनिर्वाहात् उपमानोपमेययोरुपादानं किमर्थमित्याशङ्कयाहःउपमानेत्यादि ।
SR No.023475
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorGaurinath Pathak
PublisherSharda Bhavan
Publication Year1983
Total Pages134
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy