SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ शारदो-ग्रन्थ-माला। प्ररूढग्रहणं वक्ष्यमाणप्रभेदवैलक्षण्यार्थम् । यदाहुः-'शब्दार्थयोः पुनर्वचनं पुनरुक्तमन्यत्रानुवादात् ।' इति । तात्पर्यभेदवत्तु लाटानुप्रासः ॥ तात्पर्यमन्यपरत्वम् । तदेव भिद्यते, नतु शब्दार्थयाः स्वरूपम् । यथा 'ताला जाअन्ति गुणा जाला दे सहिएहि घेप्पन्ति । ... रइकिरणाणुगाहिाइँ होन्ति कमलाई कमलाइँ ॥ * 'ब्रमः कियन्नय कथंचन कालमल्प मत्राब्जपत्त्रनयने नयने निमील्यं । हेमाम्बुजं तरुणि तत्तरसापहृत्य __ देवद्विषोऽयमहमागत इत्यवैहि ॥' "अत्राब्जपत्त्रनयने निमील्य” इत्यादी विभक्त्यादेरपौनरुक्त्येऽपि बहुतरशब्दार्थपौनरुत्यालाटानुप्रासत्वमेव । 'काशाः काशा इवाभान्ति(न्तः) सरांसीव सरांसि च । चेतांस्याचिक्षिपुयूनां निम्नगा निम्नगा इव ॥ इत्यादावनन्वयेन सहास्यैकाभिधानलक्षणो न संकरः। अन्योन्यापेक्षया शब्दार्थगतत्वेनार्थमात्रगतत्वेन च व्यवस्थितेभिन्नविषय. त्वात् । 'अनन्वये च शब्दैक्यमौचित्यादानुषङ्गिकम् । अस्मिंस्तु लाटानुप्रासे साक्षादेव प्रयोजकम् ॥' (१) अत्र श्री गोविन्दठक्कुरः"शाब्दस्तु लाटानुप्रासो भेदे तात्पर्यमात्रतः” । * तदा जायन्ते गुणा यदा ते सहयैर्गुह्यन्ते ।। रविकिरणानुगृहीतानि भवन्ति कमलानि कमलानि ॥ १॥ अत्र एकः कमलशद्वो वाच्यपर्यवसितः, अन्यश्च सौरभवन्धुरत्वाधनेकधर्मनिष्ठ इति तात्पर्यभेदः।
SR No.023475
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorGaurinath Pathak
PublisherSharda Bhavan
Publication Year1983
Total Pages134
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy