________________
ऐतिसर : (११९)
सकृत् स्मृतोऽपि गोविन्दो नृणां वर्षशतैश्वितम् । पापराशि दहत्याशु तूलराशिमिवानलः ॥ अवशेनापि यन्नाम्नि कीर्तिते सर्वपातकैः । पुमान्विमुच्यते सद्यस्सिंहत्रस्तैर्मृगैरिव ॥ हरिर्हरति पापानि दुष्टचित्तैरापि स्मृतः ।
8883
यदृच्छयाऽपि संस्पृष्टो दहत्येव हुताशनः ॥
इत्याद्युक्तप्रक्रियया श्रीहरिं हठात् स्मरतामपि संसारसागरपरतीराप्तौ संभवन्त्यां तवाप्येषा भवितेति संभवप्रमाणप्रदर्शनम् । परतारेत्यत्र 'दिक्छ्ब्देभ्यस्तीरस्य तास्भावो वा वाच्यः' इति तीरशब्दस्य तारादेशः ॥
इत्यलंकारमणिहारे संभवसरोऽष्टादशोत्तरशततम.
अथैतिह्यसरः (११९)
:
यत्रेतिहोचुरित्याद्यमनिर्दिष्टप्रवक्तृकम् । पारं पर्यं प्रवादस्य तत्रैतिह्यमलंकृतिः ॥
अनिर्दिष्टप्रवक्तृकं इतिहोचुरित्यादिप्रवाद पारंपर्यमैतिह्यम् ॥
यथा
सस्यदशायामनमं शाखी भूत्वा नमेतरुः किमिति । लौकिकगाधां स्मरता बुद्धिमताऽऽबात्यतो हरिस्सेव्यः ॥ २१३० ॥
अत्र सस्यदशायामित्यादिलौकिकगाधां स्मरता बुद्धिमता 'कौमार आचरेत्प्राज्ञो धर्मान् भागवतानिह' इत्युक्तरीत्या आ बाल्यादेव हरिस्सेवनीय इत्यर्थः । अत्र लौकिकगाधामित्यनेनानिर्दिष्टप्रवक्तृकप्रवाद पारंपर्यरूपता दर्शिता ॥