________________
82
अलंकारमणिहारे
अथ संभवसरः (११८)
संभवोऽधिकसद्भावान्नयूनस्थित्यवधारणम् ।
शते पञ्चाशन्नयायेनाधिकसद्भावे म्यूमसद्भावावधारणं सं
भवः ॥
यथा-
कति कति वा तव करुणा व्यतिकरतो नाप्नुवञ् श्रियं नित्याम् । तेनैव ममापि श्रीजाने सा संभवेन्न किं ब्रूयाः || २१२७ ॥
तेनैव करुणाव्यतिरेकेणैव । सा नित्यश्रीः ॥
यथावा
कृष्णघन वर्षति त्वयि भुवनाभ्युदयाय दिव्यतमममृतम् । कथमिव न संभविष्यति चातकवृत्तेर्ममापि तल्लाभः || २१२८ ॥
उदाहरणद्वयेऽपि अधिक सद्भावान्नचून सद्भावावधारणरूपसंभवप्रमाणं प्रदर्शितम् ॥
यथावा
स्फुरतां भवजलधौ चिरमुरुतान्तानां हठात्तव स्मरताम् । परताराप्तौ सत्यां परितापं 'यज भवेतवाप्येषा ॥ २१२९ ॥
अत्र
ज्ञानतोऽज्ञानतो वाऽपि वासुदेवस्य कीर्तनात् । तत्सर्व विलयं याति तोयस्थं लवणं यथा ॥