________________
शब्दप्रमाणसरः (११५)
67
67
यथावाविधुरिह विभो भवन्मुखविप्रतिपनो धुतस्ततस्सख्यमगात् । अस्य समाख्यैव वदत्यमुमर्थ किंविहान्यमीमांसनतः ॥ २१०४॥
हे विभो स्वामिन् ! इह विधुः इन्दुः भवन्मुखेन भवन्मुखे वा विप्रतिपन्नः विप्रतिपत्तिं गतः विरोधं प्राप्त इत्यर्थः । अत एव ततः सार्वविभक्ति कस्तसिः तेन मुखेनेत्ययः । धुतः तिरस्कृत इति यावत् । तत इत्येतत् मध्यमाणन्यायेनोभयान्वयि । ततः तेन सह सख्यं सौहार्द अगात् उत्कृष्टेनावधीरितस्य निकृष्टस्य कुशलमतेर्झडिति तदाश्रयणमेवोचितमिति भावः । अमुमर्थ उक्तमथै अस्य विधोः समाख्यैव वदति प्रकाशयति । इह अस्मिन्विषये अन्यमीमांसनतः किं विचारान्तरमनावश्यकमिति भावः। समाख्यापक्ष तु-विधुः विधुशब्दः विभो अभवत् इति छेदः। मुखे प्रथमभागे विप्रतिपन्नः वि इत्याकारकाक्षरेणाश्रितः अभवत् आसीत् । ततः अनन्तरं धुतः सार्वविभक्तिकस्तसिः। धुवर्णेन सख्यं साहित्यमिति यावत् । अगात् प्रापत् । विधुशब्द एवंनिष्पन्न इत्यर्थः । अन्यत्पूर्ववत् ॥
यथावा
आदौ स्वारावरश्रीधर मध्ये त्रासितोऽपि सुत्रामा । मानुगृहीतोऽन्तेऽभूदस्य समाख्यैव तमिममाहार्थम् ॥ २१०५॥ . ___ हे श्रीधर! सुत्रामा इन्द्रः सुत्रामोते शब्दश्च । आदौ दुर्वासश्शापोपप्लवात्पूर्व स्वः स्वर्गः राद्धं सिद्धं यस्य सः स्वा