________________
28
अलंकारमणिहारे
स्वोक्तार्थे श्रुत्यादीनां प्रमाणतयोपन्यास शब्दप्रमाणालंकारः । शब्दपदार्थमाह-श्रुतीति । आदिशब्देन पुराणाभाणक लौकिकवाक्यादीनां संग्रहः ॥
तत्र श्रुतिरूपशब्दों यथा
नु
नावातरः फणिगिरौ नाथ यदि त्वां कथं पश्येम । विनुयाम वा श्रुतिर्यं दुर्ग्रहमवदन्न चक्षुबेत्यादिः ।। २०४२ ॥
अत्र भगवतः परस्य ब्रह्मण: चक्षुरादीन्द्रियग्राह्यत्वे चक्षुषा गृह्यते नापि वाचा' इत्यादिश्रुतिः प्रमाणत्वेनोपन्यस्ता । आदिशब्देन ' यत्तददेश्यमग्राह्यम्' इत्यादेर्ग्रहणम् ॥
"
न
यथावा
वेत्सि मम भक्तिमवने शक्नोषि तथाऽप्युपेक्षसे कस्मात् । सर्वेश्वर श्रुतिस्त्वां सर्वज्ञं ह्याह सर्वशक्तिं च । २०४३ ॥
अत्र भवतः ममोपेक्षायां मद्भक्तयज्ञानं वा रक्षणाशक्तत्वं वेति विकल्प्य तदुभयमपि न संभवतीति ज्ञापायेतुं ' यस्सर्वज्ञह्सर्ववित् । पराऽस्य शक्तिर्विविधैव श्रूयते ' इति श्रुतिरूपं प्रमाणमुपन्यस्तम् ॥
यथावा ---
त्वामद्वितीय इति यो नारायण वेद स भवति भविष्णुः । त्वन्निभमातनुषे तं तन्निगमान्तस्स विष्णुरिति वदति ।। २०४४ ॥