________________
अलङ्कार मणिहारे
क्षेमंकरस्थानभूतमित्यर्थः । अत्र श्यामं काममित्यादौ सर्वत्रानुस्वारस्य ' वा पदान्तस्य' इति परसवर्णो बोध्यः । अन्यथा विवक्षितचित्रभ्रंशापत्तिः । यद्यपि 'सबिन्दुकाबिन्दुकयोस्सविसर्गविसर्गयोः' इति चित्रादावभेदकल्पनाऽभ्युपगता कविभिः । तथाऽपि यावद्बुद्धिबलोदयं तादृशक्लेशानाश्रयणमेव ज्याय इति ध्येयम्। अस्मिन्पद्यद्वयेऽपि तारागौरेति प्रागुदाहृतपद्यवदेव पद्मादिबन्धा द्रष्टव्याः ॥
272
अथ गोमूत्रिका एकान्तरं तु वर्णानामेकरूपत्वमर्धयोः । गोमूत्रिकाख्यं चित्रं तदाहुश्चित्रविदो बुधाः ॥
अर्धयोः श्लोकस्य यथाक्रमं पूर्वोत्तरार्धयोः एकान्तर एकाक्षरव्यवहितं यदेकरूपत्वं अभिन्नाकारत्वं तत् गच्छतो गोर्मूत्राकारकतया घटितत्वे गोमूत्रिकाख्यं चित्रमिति चित्रकाव्यविद आहुः । गोमूत्रमिव गोमूत्रिका | 'इवे प्रतिकृती' इति कनि टापि ' प्रत्ययस्थात्' इति इत्वम् ॥
यथा
भोगीश्वरशैलक्षितिविलासलोलो ददातु नः कुशलम् । योगीश्वरजालस्तुति कुलामलोऽसौ दधातु नो कुफलम् ।। २३७१ ॥
भोगीश्वरशैलक्षितौ विलासे लोलः श्रीनिवास इत्यर्थः । नः कुशलं ददातु योगीश्वरजालस्य स्तुतिकुलैः स्तोत्रनिवहैः अमल: प्रसन्न इत्यर्थः । असौ श्रीनिवासः कुफलं कुत्सितफलं नो दधातु