________________
शब्दालङ्कारखर: (१२२ )
न पुष्णात्वित्यर्थः । इयं युग्माक्षरश्लिष्टगोमूत्रिका मस्तु षोडशदलपद्मनिरूपणावसर एव प्रदर्शितः ॥ भोगी श्व र शैल क्षिति वि ला स लो लो द दा तु नः कु श लं गीश्वरजाल स्तु ति कु ला म लो सौ द धा तु नो कु फ लं
273
उद्धारक
इदमेव पद्यं प्रागुपदर्शितरीत्या त्रिवीधिकगोमूत्रिकाकारोऽपि भवति । एवमुत्तरत्रापि ॥
यथावा
फणिशैलशिरोधामा नवजलजविलोचनस्सदाऽपायात् । मणिलोलदुरोदामा भववलनविमोचनस्स मां पायात् ॥ २३७२ ॥
मणिना तरळरत्नेन लोलत् चलत् उरोदाम वक्षोहारो यस्य तथोक्तः सः भगवान् मां सदा अपायात् पायादिति योजना | इयमपि युग्माक्षरश्लिष्टगोमूत्रिकैव । अत्रापि प्रागुपदर्शितरीत्या बन्धलेखनप्रकारः ॥
यथावा
माधव दूरे वचसां चरितं तव पापहारि दलितभवम् । मामव शौरे ऽनुचरं चलितं भवतापतोऽरिकलितभयम् || २३७३ ॥
,,
भवतापतः संसारतापेन चलितं अनवस्थितचित्तं अरिभिः कामादिभिः कलितं भयं यस्य तं अरिषड्वर्गत्रस्तमित्यर्थः । अनुइत्येतदनेन ज्ञाप्यते ।
चरं तव किंकरं " कुरुष्व मामनुचरम् मां अव रक्ष । इयमयुग्माक्षरश्लिष्टगोमूत्रिका ॥