________________
शब्दालकारसरः
271
- व्यालाद्रेः शेषगिरेः इलायां धरायां दोलालीलायां आंदोलनविहारे लोला आसक्ता । अचला स्थिरहृदया अचलाबाला भूसुता। इदं विशष्यम् । श्रीला श्रीमती । सिध्मादित्वान्मत्वर्थीयो लच। लक्ष्मविान् लक्ष्मणश्श्रील:' इत्यमरः। खिलानि ध्वस्तानि अखिलानि अश्लीलानि अमङ्गलानि यया सा। अवेलां मर्यादातीतां इलामालां वाणीनजं मालिकासही वाचमित्यर्थः। मे लाति दत्ते । इति योजना ॥
यथावा
धाम व्योमश्यामङ्कामङ्मक्रमक्षमनाम'। प्रेमस्थेमश्रीमद्भूमक्ष्मामलमन्नमस्याम ॥ २३७० ॥
व्योमेव श्यामं नीलं कामं पर्याप्तं यथा स्यात्तथा । क्षेमस्य कुशलस्य क्रमः परिपाटिः तस्य क्षमं अहं क्षेमकरमिति यावत। प्रेम्णः स्थमा स्थैर्य तस्य श्री: संपत् तदस्यास्तीति प्रेमस्थेमश्रीमत् । भूम्नः विभुत्वस्य क्ष्मां आवासभूमि अक्लमं श्रमरहितं इदमुपलक्षणमखिलहेयगुणदवीयस्त्वस्य । धाम तेजः श्रीनिवासमिति भावः । नमस्याम प्रणमाम । नामेत्यभुपगमे विस्मये स्मरणे वा। यद्वा व्योमश्याम धाम तेज: श्रीनिवासं अक्लमं भवक्लमाभावाय 'निष्प्रत्यूहमुपास्महे' इत्यादाविव अर्थाभावेऽव्ययीभावः ‘नाव्ययीभावादतोम्त्वपञ्चम्याः' इति चतुर्थ्या अम् । कामं पर्याप्तं यथातथा नमस्याम पूजयामति योजना । 'नमोवरिवश्चित्रङः क्यच्' इति नमशब्दात्पूजायां क्यच् । तदन्ताद्धातोर्लोडुत्तमैकवचनम् । 'नाम कोपेऽभ्युपगमे विस्मय स्मरणेऽपिच' इति मेदिनी । क्षेमक्रमक्षमन्धामति पाठेऽपि न चित्रभङ्गः । तदा-क्षेमक्रमस्य क्षमं पर्याप्तं धाम स्थानं
1क्षम-धाम.