________________
यथावा
शब्दालङ्कारसर: (१२२)
245
सौभाग्यकैरवग्लौः पद्मास्थैर्यप्रभावताराद्यौः ।
अनपायभवार्णवनौरनघा भद्राय
वनौ ॥२३२९॥
ग्लौः चन्द्रमाः । स्थैर्य च प्रभावाश्च त एव ताराः तारकाः तासां द्यौः । पद्मा लक्ष्मी: । अत्र अकार आकार ऐकार औकारश्चेत्येते चत्वार एव स्वरा निबद्धाः ॥
त्रिस्वरनियमो यथा
भासताम
या नागाद्रयावासा सा पायान्मां सदा भवापायात् । श्रीः ह्रीधी श्रीकीर्तीः प्रीतीर्दधती हरन्तीतीः ॥ २३३०॥
नागाद्रयावासा शेषाद्रिनिवासा । हीः अकार्ये लज्जा । धीः प्रज्ञा श्रीः प्रभा । कीर्तिः यशः । प्रीतः आश्रितेषु प्रेमा । तस्याः विषयभेदाद्बहुत्वम् । दधती पुष्णती । ईतीः उपप्लवान् । 'ईतिडिम्बप्रवासयो:' इत्यमरः । हरन्ती श्रीः लक्ष्मीः भवापायात् संसाररूपादपायात् पायात् इति योजना । अत्र
अकार आकार
ईकार इत्येते त्रय एव स्वराः ॥ .
यथावा
विनुतस्ततं मुनिभिर्मुमुक्षुभिर्ननु बुभुक्षुभिरपित्वम् । तत्तदभिलषितमखिलं वितरसि मुचु
कुन्दवरद मुरमथन ॥ २३३१॥