________________
अलङ्कारमणिहारे
दिव्याः आश्चर्यावहाः सुतरां अत्यन्तं अहती: क्षतिरहिताः अप्रतिहता इत्यर्थः । सुतराः कल्याणतराः महतीः विपुलाः पूज्या वा भृशं अवितथाः अनारोपिताः अखिलाः शक्तीः दधानं - समस्तारशक्तयश्चैता नृप यत्र प्रतिष्ठिताः । तद्विश्वरूपवैरूप्यं रूपमन्यद्धरेर्महत् ॥
212
इत्येतदिहानुसँधेयम् । तथा श्रियं निश्श्रेय सैश्वर्यपर्यन्तां संपदं आदधानं आश्रितेष्विति शेषः । दैवं परं ब्रह्म जयतु । अत्रापि पूर्ववदेव यमकम् । पूर्वार्धे षण्णां उत्तरार्धं पञ्चानां वर्णानामावृत्तिरिति तु वैलक्षण्यम् । उत्तरार्धे तवर्गीयवर्णानां क्रमादावृत्तिरिति विच्छित्तिविशेषश्च द्रष्टव्यः ॥
यथावा
हृदयहर श्रीवत्से श्रीवत्से सर्वहृद्यमाधुर्ये । माधुर्ये गतविशयं विश यं जानासि शेषिणं हृदय ॥
हृदयहर: मनोहारी श्रीवत्सः तन्नामा लाञ्छनविशेषः यस्य तस्मिन् । श्रीः वत्से वक्षसि यस्य तस्मिन् सर्वहृद्यं माधुर्य प्रेमा यस्य तस्मिन् । 'स्वादुप्रियौ तु मधुरौ' इत्यमरः । मायाः धुर्ये श्रीवल्लभे इत्यर्थः । हे हृदय ! गतविशयं निस्संशयं यथास्यातथा महाविश्वासपूर्वकमिति यावत् । विश प्रविश । कर्मणोऽकिणत्वविवक्षया सप्तमी । यं श्रीवल्लभं शेषिणं निरुपाधिकसर्वशेषिणं जानासि । तस्मिन् विशेति योजना । अत्राद्यपादान्त्यभागावस्थितस्य सस्वरव्यञ्जनत्रयस्य द्वितीयपादादिभागे, एवं द्वितीयपादान्त्यभागस्थस्य तृतीयपादादिभागे, तदन्त्यभागस्थस्य तुरीयपादाद्यभागे, तद्न्त्यभागावस्थितस्य हृदयेत्यस्य पुनराद्यपादादौ चावृत्तिरिति पूर्वेभ्यो वैचित्र्यविशेषः ॥