________________
शब्दालङ्कारसरः (१२२)
213
यथावा
मन्दारैस्संपन्ने संपन्नेतर्नतेऽरिशंखाय । खशयस्तुतो विहरसे हरसेव्ये फणिगारौ समन्दारैः ।।
नते प्रणते संपन्नेतः संपत्प्रापक हे अरिशंखशय चक्रशंखपाणे भगवन्! मन्दारैः पारिभद्रतरुभिः संपन्ने हरसेव्ये शिवेन सेवनीये फणिगिरौ खशयैः स्वर्गिभिः स्तुतस्सन् दारैस्लम विहरसे । समन्दारैरित्यत्र 'वा पदान्तस्य' इति परसवर्णः । अत्रापि पूवर्पद्यवदेवान्त्यादियमकं द्रष्टव्यम् । दण्डी तु इदं संदष्टयमकमित्याह । यथोक्तं काव्यादर्श-'संदष्टयमकस्थानमन्तादो पादयोईयोः' इति ॥ __आलीढभारतरसा नभारतरसाधना भवजनता। वितमस्सभारतरसा न भारतरसा भवस्य खिद्येत ॥ २२८७ ॥
हे भगवन् ! आलीढा आश्रिता भारती भरतखण्डसंबन्धिनी रसा भूः ययासा भरतखण्डजनितेत्यर्थः । भरतखण्डजन्मनस्सर्वपुरुषार्थसौलभ्यस्य भागधतायुक्तत्वात्तथोक्तः । भवजनता त्वदीयाजनसमूहः । यद्वा भवजनता आलीढभारतरसति योजना । आलीढः आस्वादित: भारतस्य श्रीमन्महाभारतस्य रसः आतिस्वादुतमस्लारभूतोऽर्थः यया सा अधिगतचरमश्लाकसारभूतशरणव्रजनरूपार्थेति यावत्। अतएव नभारतरसाधना। भारतरं अतिगुरु साधनं भक्तिरूपं परमपुरुषार्थसाधकोपायः तत् न विद्यते यस्यास्सा तथोक्ता। नशब्देन बहुव्रीहिः। शरणव्रजनलक्षण - लघूपायलाभेनानाहतभक्तिरूपगुरुतरोपाया सतीत्यर्थः । स्वतन्त्रप्रपदननिष्ठेति फलितोऽर्थः । अतएव वितमाश्च सा सभा च