________________
202
अलकारमणिहारे
इत्युक्तं तस्यैव जगत्कारणत्वमाह-यदिति । एतत् परिदृश्यमानं चिदचिदात्मकं जगत् पुरा सृष्टेः प्राक् सत् आस हि । तत् त्वम् इति छेदः । हिरवधारणे। अयं भिन्नक्रमः पूर्वत्र परत्र चापि संबध्यते । यत् सकलोपनिषत्प्रसिद्धं सत् हि सदेव सच्छब्दाभिलपनीयं ब्रह्मैव आस। जगदिदं यत्कारणकं यदात्मकमेवासीत् । आसेति तिङन्तप्रतिरूपकं बभूवार्थकमव्ययम् । यद्वा आस दिदीपे। दीप्तयर्थकादसधातोलिट् । तद्ब्रह्म त्वमेव । त्वमेव तदिति वा योजना । 'सदेव साम्येदमग्र आसीत्' इति कारणवाक्यार्थस्स्मारितः । एवंच श्रियःपत्युरेव जगत्कारणत्वं नान्यस्येत्युक्तं भवति । सः ईदृशः त्वं दासेभ्यः 'दासभूतास्स्वतस्र्वे ह्यात्मानः परमात्मनः' इत्युक्तरीत्या शेषभूतेभ्यः हितत्त्वं सिद्धोपायत्वं अयसि प्राप्नोषि । ‘इट किट' इत्यत्र प्रश्लिष्टस्य इधातोर्लट् । यः पुमान् सदा त्वां एवं श्रियापति जगत्कारणं सिद्धोपायभूतं च वेद स हि स एव तत्त्वं आत्मपरमात्मयाथात्म्यं वेदेति योजना । अत्राद्यपादान्त्यभागगतानां षण्णां सस्वरव्यञ्जनानां पादान्तरान्त्यभागेष्वावृत्तिरिति पूर्वेभ्यो विशेषः । चतुर्थचरणे यः सदा इत्यत्र ‘वा शरि' इति पाक्षिको विसर्गस्य विसर्ग एवैष्टव्यः। न तु 'विसर्जनीयस्य सः' इति सकारः । असंयुक्तसकारयमकप्रक्रमभङ्गापत्तेः ॥
वितर शुभां गाङ्गेयं त्वां गायानीह विनतगाड्रेन्यम् । लक्ष्मीसुभगाङ्गेयं पूताऽस्तु वृथैव मा स्म गाङ्गेयम् ॥ २२६९ ॥
शुभां गां वाचं वितर! गेयं गात योग्यम् । विनतः गाङ्गेयो भीष्मः यस्मिस्तं त्वां गायानि गायेयं लोडुत्तमैकवचनम् ।