________________
शब्दालङ्कारसरः (१२२)
विष्णोर्गानं च गेयं च नटनं च विशेषतः ।
ब्रह्मन्ब्राह्मणजातीनां कर्तव्यं नित्यकर्मवत् ॥
इति शौनकोक्तेरिति भावः । हे लक्ष्मीसुभगङ्गा श्रीशोभनमूर्ते श्रीनिवासेत्यर्थः । इयं गौः वाक् पूता अस्तु त्वत्संकीर्तनादिति भावः । यथाह्यच्यते शौनकेनैव
--
नृत्यतां श्रीपतेरग्रे करसंस्फोटनादिभिः ।
उड्डयन्ते शरीरस्था महापातकपक्षिणः ॥
203
इति । अत्र संस्फोटनादिभिरित्यादिशब्देन गानस्यापे ग्रहणं, पूर्वश्लाके तस्यैव प्रस्तुतत्वात् । वृथा गेयं त्वत्कीर्तनविधुरं गानं मा स्म गां न प्राप्तयामेव ।
हरिगीतं विना नान्यद्ब्राह्मणेन नरोत्तम !
भाषागानं न कर्तव्यं तस्मात्पापं त्वया कृतम् ॥
इति भवगद्गीतातिरिकगानप्रतिषेधादिति भावः । अत्राद्यपादान्त्यभागस्याक्षरत्रयात्मकस्य पादान्तरेष्वावृत्तिरिति विशेषः ॥
यथावा
महिमानं वेदान्ते वचसां तव विश्रुतस्य वेदान्ते । स्वमहं विभवेऽदान्ते करुणय मयि दुरभि - भवभवेऽदान्ते ॥ २२७० ॥
वेदान्ते विश्रुतस्य तव महिमानं वचसां अन्ते वेद जानामि 'यतो वाचो निवर्तन्ते' इति श्रुतेः । विभवे जगत्प्रभवे सर्वव्यापिने ते तुभ्यं अहं स्वं आत्मानं त्वदीयं स्वमेवेति वा अदां अददां त्यय्यात्मसमर्पणमकार्षमित्यर्थः । दुरभिभवो भवः संसारो यस्य तस्मिन् त्वञ्चरणशरणवरणमन्तरेण उपायान्तरैर्दुरपनय
ALANKARA IV.
16*