________________
समाहित भावोदयसरौ ( १०८ - १०९ )
अथ समाहितसरः (१०८)
समाहितं भावशान्तेर्भावाङ्गत्वे त्वलंकृतिः ॥ यत्र 'भावशान्तिस्त्वाभिव्यक्ते प्रशमे व्यभिचारिणाम्' इत्युक्तलक्षणभावशान्तेर्भावाङ्गत्वम् तत्र समाहितम् ॥
यथावा
कुटिलभ्रुकुटिविभीषणनिटिलो द्रुहिणादिदुष्प्रसादोऽपि । प्रह्लादं दृष्टैव प्रासीदस्तव कियन्नु वा -
त्सल्यम् ॥ २०१४ ॥
हे भगवन्नित्यध्याहारः । अत्र ' अपकारिषु पारुष्यमुग्रता - तर्जनादिकृत्' इति लक्षितभगवद्गतोग्रताख्यभावशान्तिः कविगततद्विषयकरतिभावस्याङ्गम् । केचित्तु भावाभासस्य भावाङ्गत्वे समाहितं, भावशान्तर्भावाङ्गत्वे भावशान्तिरित्याहुः ॥ इत्यलंकारमणिहारे समाहितसरोऽष्टोत्तरशततमः
अथ भावोदयसर : ( १ ० ९)
भावोदयस्य भावाङ्गभावे भावोदयो मतः ।
'भावोदयस्यादुत्पत्तौ व्यङ्गयायां व्यभिचारिणाम्' इत्युक्तलक्षणस्य भावोदयस्य भावाङ्गतायां भावोदयो नामालंकारः ॥
यथा
6
अम्भोधरगम्भीरे विजृम्भिते शौरिशाङ्गवि
ALANKARA, IV.
2