________________
— अलंकारमाणहारे
लेन्दोः। यदवेक्ष्य मदनकलुषास्त्रिय इव मुनयोऽपि दण्डकारण्ये ॥२०११॥
अत्र मुनीनां श्रीरघुनन्दनविषयकशृङ्गाररसस्यानौचित्येन प्रवृत्तराभासत्वं, तस्य च कविगतभगवत्सौन्दर्यविषयकभावागत्वम् ॥ ... यथावा
क्क वशी त्वं सुकुमारः क्व नु शूर्पणखाऽतिकामुकी रौद्री । रूप्यं त्वां दाशरथे प्राप्यानिच्छन्तमाप वैरूप्यम् ॥ २०१२ ॥ . प्रशस्तं रूपमस्य रूप्यः 'रूपादाहतप्रशंसयोर्थ' इति यत्प्रत्ययः । 'रूप्यं प्रशस्तरूपेऽपि' इत्यमरः । अत्र शूर्पणखायामेकत्रैः वानुरागाद्वा अनौचित्येन प्रवृत्तेर्वा शृङ्गाररसस्याभासत्वम् । स च कविगततद्विषयकरतिभावाङ्गम् । विषमालङ्कारसंकीर्णत्वरूपविच्छित्तिविशेषोऽत्र द्रष्टव्यः ॥ ... सर्वमिदं रसाभासस्य भावाङ्गत्वे उदाहरणम् । भावाभासस्य भावाङ्गत्वे यथा
सर्वो ममावनभरो दर्वीकरागरिपते त्वयि न्यस्तः। रक्षसि चेद्रक्षामुं त्यक्षसि चेत्त्यज न जातु निर्विद्ये ॥२०१३ ॥
न निर्विये निर्वेदं न प्राप्नोमि । अत्र गर्वरूपभावस्यानीचित्येन प्रवृत्तेराभासता। स चाभासः भगवद्विषयकभावं प्रत्यअभूतः॥
इत्यलंकारमाणिहारे ऊर्जस्विसरस्सप्तोत्तरशततमः