________________
उर्जस्विसरः (१०७)
यदा तदेयमूर्जस्विनामालंकृतिरुच्यते ॥
यत्र रसाभासो भावाभासो वा भावाङ्गता प्रतिपद्यते तत्रोभयत्राप्यूर्जस्विनामालंकारः । रसाभासो नाम रत्यादेरनौचित्येन प्रवृत्तिः 'रसाभासस्तु रत्यादेरनौचित्यप्रवर्तनम्' इत्युक्तलक्षणात् ॥
यथावानारायणधरणीधरनाथ त्वय्येव लीयतां मम धीः। न पृथग्जनमतिरिव बहुवल्लभता दूषिता भवतात् ॥
अत्र समासोक्तिबलेन पृथग्जनमतौ स्वैरिणीत्वप्रतीत्या तद्तशृङ्गाररसाभासस्य कविगतभगवद्विषयकभावाङ्गत्वम् । अत्र शृङ्गाररसस्य बहुषु वल्लभेष्वनौचित्येन प्रवृत्तत्वादाभासत्वम् । यथाऽऽहुः
एकत्रैवानुरागश्चेत्तिर्यमलेच्छगतोऽपि वा। योषितो बहुसक्तिश्चेद्रसाभासस्त्रिधा मतः ॥ इति ॥ . . यथावा-- त्वच्चक्रविलूनान्युधि वीरान्दिवि नाथ लब्धदिव्यतनून् । एकैकैव बहून सुरललनाऽवृणुतैवमप्यशिष्यत तैः ॥ २०१० ॥ ___ अत्रापि पूर्ववत् योषितो बहुसक्तिरूपरसाभासस्य कविगतभगवद्विषयकभावाङ्गत्वम् ॥ ... यथावा- . .
विन्दतु चिराय विजयं सौन्दर्यं कोसलेश्वरकु