________________
4. अलंकारमणिहारे
...... अथ प्रेयोलंकारसरः (१०६)
यदि भावरसाङ्गत्वं भावस्य प्रेय इष्यते । ... भावस्य भावाङ्गत्वे च प्रेयोऽलंकारो द्विप्रकारः। अयमेव भावालंकार इति कैश्चिद्वयवह्रियते ॥
तत्र भावस्य भावाङ्गत्वे यथा
सा मनसि संनिधनां तामरसनिकेतना रुचां विततिः । प्रत्यष्ठापि ययैव हि नित्यं श्रीवेंकटेश्वरैश्वर्यम् ॥२००७॥ ... अत्र श्रीविषयकरतिभावस्य श्रीनिवासविषयकरतिभावोऽङ्गम् ॥ . भावस्य रसाङ्गत्वे यथा-. . ... वाणीपतिसनकादिमवाशनसाविषयभूनि शुभधानि । व्योनि परमे रमेश्वर वतंसयिष्ये कदा तव पदाब्जम् ।।२००८॥
अत्र कविगतशान्तरसस्य कदेति सूचितश्चिन्ताख्यो व्यभिचारिभावोऽङ्गम् ॥ ". , इत्यलंकारमणिहारे प्रेयस्सरपडुत्तरशततमः.......
.. अथोर्जस्विसरः (१०७)
भावाङ्गनां रसाभासो भावाभासोऽथवाऽश्रुते ।